ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 292.

Paripūrento sikkhati tasmiñca sikkhāpade avītikkamanto sikkhatīti.
Tena vuccati sājīvasamāpannoti idampi anantarassa sājīvapadasseva
vasena vuttaṃ. Yasmā pana so sikkhampi samāpanno tasmā
sikkhāsamāpannotipi atthato veditabbo. Evaṃ hi sati
sikkhāsājīvasamāpannoti etassa padassa padabhājanaṃ paripuṇṇaṃ hoti.
     Sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvāti sikkhañca
apaṭikkhipitvā dubbalabhāvañca appakāsetvā. Yasmā dubbalye
āvikatepi sikkhā apaccakkhātāva hoti sikkhāya pana paccakkhātāya
dubbalyaṃ āvikatameva hoti tasmā dubbalyaṃ anāvikatvāti iminā
padena na koci visesattho labbhati. Yathā ca pana dirattatirattaṃ
sahaseyyaṃ kappeyyāti vuttena dirattavacanena na koci visesattho
labbhati kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya mukhāruḷhatāya
etaṃ vuttaṃ evamidampi vohārasukhatāya byañjanasiliṭṭhatāya
mukhāruḷhatāya vuttanti veditabbaṃ. Yasmā vā bhagavā sātthaṃ
sabyañjanaṃ dhammaṃ deseti tasmā sikkhaṃ apaccakkhāyāti iminā atthaṃ
sampādetvā dubbalyaṃ anāvikatvāti iminā byañjanaṃ sampādeti.
Parivārikapadavirahitaṃ hi ekameva atthapadaṃ vuccamānaṃ parivāravirahito
rājā viya vatthālaṅkāravirahito viya ca puriso na sobhati.
Parivārakena pana atthānulomena sahāyapadena saddhiṃ taṃ sobhati.
Yasmā vā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hoti
tasmā taṃ sandhāya sikkhaṃ apaccakkhāyāti padassa atthaṃ vivaranto



The Pali Atthakatha in Roman Character Volume 1 Page 292. http://84000.org/tipitaka/read/attha_page.php?book=1&page=292&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=6139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=6139&pagebreak=1#p292


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]