ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 326.

Cittaṃ panettha aṅgamattaṃ hoti. Na tassa vasena kammabhāvo
labbhati. Lobhacittena āpajjatabbato akusalacittaṃ. Sukhasamaṅgī
vā upekkhāsamaṅgī vā taṃ āpajjatīti dvivedananti veditabbaṃ.
Sabbañcetaṃ āpattiyaṃ yujjati. Sikkhāpadasīsena pana sabbaaṭṭhakathāsu
desanā āruḷhā tasmā evaṃ vuttanti.
     Makkaṭī vajjiputtā ca .pe. Vuḍḍhapabbajito migoti idaṃ
kiṃ. Imā vinītavatthūnaṃ bhagavatā sayaṃ vinicchitānaṃ tesaṃ tesaṃ vatthūnaṃ
udānagāthā nāma tāni vatthūni sukhaṃ vinayadharā uggaṇhissantīti
dhammasaṅgāhakattherehi ṭhapitā. Vatthugāthā pana dharamāneyeva bhagavati
upālittherena ṭhapitā iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ
vinicchinissantīti. Tasmā ettha vuttalakkhaṇaṃ sādhukaṃ sallakkhetvā
paṭhamasikkhāpadaṃ vinicchinitabbaṃ. Dutiyādīnañca vinītavatthūsu
vuttalakkhaṇena dutiyādīni. Vinītavatthūni hi sippikānaṃ paṭicchannakarūpāni viya
vinayadharānaṃ paṭicchannakavatthūni hontīti. {67} Tattha purimāni dve vatthūni
anuppaññattiyaṃyeva vuttatthāni. Tatiye vatthumhi. Gihiliṅgenāti
gihivasena odātavattho hutvā. Catutthe natthi kiñci vattabbaṃ.
Tato paresu sattasu. Kusaciranti kuse gaṇṭhitvā kataciraṃ.
Vākaciranti tāpasānaṃ vakkalaṃ. Phalakacirannāma phalakasaṇṭhānāni
phalakāni sibbetvā kataciraṃ. Kesakambaloti kesehi tante
vāyitvā katakambalo. Vālakambaloti cāmarivālehi vāyitvā
katakambalo. Ulakapakkhanti alakasakuṇassa pakkhehi katanivāsanaṃ.



The Pali Atthakatha in Roman Character Volume 1 Page 326. http://84000.org/tipitaka/read/attha_page.php?book=1&page=326&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=6858&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=6858&pagebreak=1#p326


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]