ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 567.

Karissatīti katheti. Taṃ sutvā itaro adhimutto kālaṃ karoti
anāpatti.
    {179}  Ācikkhanāya. Puṭṭho bhaṇatīti bhante kathaṃ mato dhanaṃ
vā labhati sagge vā uppajjatīti evaṃ pucchito bhaṇati.
Anusāsaniyaṃ. Apuṭṭhoti evaṃ apucchito sāmaññeva bhaṇati.
     Saṅketakammanimittakammāni adinnādānakathāyaṃ vuttanayena
veditabbāni.
     Evaṃ nānappakārato āpattibhedaṃ dassetvā idāni
anāpattiṃ dassento anāpatti asañciccātiādimāha. Tattha
asañciccāti iminā upakkamena imaṃ māremīti acetetvā. Evaṃ
hi acetetvā katena upakkamena pare matepi anāpatti. Vakkhati
ca anāpatti bhikkhu asañciccāti. Ajānantassāti iminā
ayaṃ marissatīti ajānantassa. Upakkamena pare matepi anāpatti.
Vakkhati ca visapiṇḍapātavatthusmiṃ anāpatti bhikkhu ajānantassāti.
Na maraṇādhippāyassāti maraṇaṃ anicchantassa. Yena hi upakkamena
paro marati tena upakkamena tasmiṃ māritepi na maraṇādhippāyassa
anāpatti. Vakkhati ca anāpatti bhikkhu na maraṇādhippāyassāti.
Ummattakādayo pubbe vuttanayāeva. Idha pana ādikammikā
aññamaññaṃ jīvitā voropitabhikkhū tesaṃ anāpatti. Avasesānaṃ
maraṇavaṇṇasaṃvaṇṇanakādīnaṃ āpattiyevāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 1 Page 567. http://84000.org/tipitaka/read/attha_page.php?book=1&page=567&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=11903&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=11903&pagebreak=1#p567


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]