ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 595.

Nāma hoti. Imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti
kāsāvakaṇṭhā .pe. Nirayaṃ te upapajjare. Kāsāvakaṇṭhāti
kāsāvena veṭhitakaṇṭhā. Ettakameva ariyaddhajadhāraṇamattaṃ yesaṃ
sāmaññaṃ aññaṃ natthīti vuttaṃ hoti. Bhavissanti kho panānanda
anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhāti evaṃ vuttadussīlānaṃ
etaṃ adhivacanaṃ. Pāpadhammāti lāmakadhammā. Asaññatāti
kāyādīhi asaññatā. Pāpāti lāmakapuggalā. Pāpehi kammehīti
tehi karaṇakāle ādīnavaṃ adisvā katehi paravañcanādīhi pāpakammehi.
Nirayante upapajjareti nirassādaṃ duggatiṃ te upapajjanti.
Tasmā seyyo ayoguḷoti gāthā. Tassattho 1- sacāyaṃ dussīlo
asaññato icchācāre ṭhito kuhanāya lokavañcako puggalo tattaṃ
aggisikhūpamaṃ ayoguḷaṃ bhuñjeyya ajjhohareyya tassa yañcetaṃ
raṭṭhapiṇḍaṃ bhuñjeyya yañcetaṃ ayoguḷaṃ tesu dvīsu ayoguḷova
bhutto seyyo sundarataro paṇītataro ca bhaveyya na hi ayoguḷassa
bhuttattā samparāye sabbaññutaññāṇenāpi dujjānaparicchedaṃ dukkhaṃ
anubhavati evaṃ paṭiladdhassa pana raṭṭhapiṇḍassa bhuttattā samparāye
vuttappakāraṃ dukkhaṃ anubhoti ayaṃ hi koṭippatto micchājīvoti.
Evaṃ pāpakiriyāya anādīnavadassāvīnaṃ ādīnavaṃ dassetvā athakho
bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya
dupposatāya .pe. Imaṃ sikkhāpadaṃ uddiseyyāthāti vatvā catutthaṃ
@Footnote: 1. tassātutho.



The Pali Atthakatha in Roman Character Volume 1 Page 595. http://84000.org/tipitaka/read/attha_page.php?book=1&page=595&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=12489&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=12489&pagebreak=1#p595


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]