ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 628.

Sobhitassa sā ca kho ekāyeva jātīti yaṃ sobhito jātiṃ
anussarāmīti āha atthesā jāti sobhitassa sā ca kho
ekāyeva anantarā na uppaṭipāṭiyā anussaritāti adhippāyo.
Kathaṃ panāyaṃ etaṃ anussarīti. Ayaṃ kira pañcannaṃ kappasatānaṃ
upari titthāyatane pabbajitvā asaññisamāpattiṃ nibbattetvā
aparihīnajjhāno kālaṃ katvā asaññibhave nibbatti. Tattha
yāvatāyukaṃ ṭhatvā avasāne manussaloke uppanno sāsane pabbajitvā
tisso vijjā sacchākāsi. So pubbenivāsaṃ anussaramāno
imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye attabhāve
cutimeva addasa. Atha ubhinnamantarā acittakaṃ attabhāvaṃ
anussarituṃ asakkonto nayato sallakkhesi addhāhaṃ asaññibhave
nibbattoti. Evaṃ sallakkhentena tena dukkaraṃ kataṃ sattadhā
bhinnassa vālassa koṭiyā koṭi paṭividdhā ākāse padaṃ
dassitaṃ tasmā naṃ bhagavā imasmiṃyeva vatthusmiṃ etadagge
ṭhapesi etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ pubbenivāsaṃ
anussarantānaṃ yadidaṃ sobhitoti.
     {233} Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammāti
idaṃ idha uddiṭṭhapārājikaparidīpanameva. Samodhānetvā pana
sabbāneva catuvīsati pārājikāni veditabbāni. Katamāni catuvīsati.
Pāliāgatāni tāva bhikkhūnaṃ cattāri bhikkhunīnaṃ asādhāraṇāni
cattārīti aṭṭha. Ekādasa abhabbapuggalā. Tesu



The Pali Atthakatha in Roman Character Volume 1 Page 628. http://84000.org/tipitaka/read/attha_page.php?book=1&page=628&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=13185&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=13185&pagebreak=1#p628


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]