ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Page 630.

Veditabbāni. Na labhati bhikkhūhi saddhiṃ saṃvāsanti
uposathappavāraṇāpāṭimokkhuddesasaṅghakammappabhedaṃ bhikkhūhi saddhiṃ saṃvāsaṃ
na labhati. Yathā pure tathā pacchāti yathā pubbe gihikāle ca
anupasampannakāle ca pacchā pārājikaṃ āpannopi tatheva asaṃvāso
hoti. Natthi tassa bhikkhūhi saddhiṃ uposathappavāraṇā-
pāṭimokkhuddesasaṅghakammappabhedo saṃvāsoti bhikkhūhi saddhiṃ saṃvāsaṃ na
labhati. Tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante
kaccittha parisuddhāti pucchāmi. Kaccitthāti kacci ettha etesu
catūsu pārājikesu kacci parisuddhāti attho. Athavā kaccittha
parisuddhāti kacci parisuddhā bhavathāti attho. Sesaṃ sabbattha
uttānatthamevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya catutthapārājikavaṇṇanā
niṭṭhitā.
       Ciraṃ tiṭṭhatu saddhammo     kāle vassaṃ ciraṃ pajaṃ
       tappetu devo dhammena   rājā rakkhatu medaninti.


The Pali Atthakatha in Roman Character Volume 1 Page 630. http://84000.org/tipitaka/read/attha_page.php?book=1&page=630&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=13227&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=13227&pagebreak=1#p630


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]