ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 10.

Kathitā, taṃ kathetuṃ imaṃ desanaṃ ārabhi. Sahāgamanīyāpi vā paṭipadā kathitāva,
adassitaṃ pana ekaṃ buddhuppādaṃ dassetvā ekassa kulaputtassa nikkhamanadesanaṃ
arahattena vinivaṭṭissāmīti dassetuṃ imaṃ desanaṃ ārabhi. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      devadahasuttavaṇṇanā niṭṭhitā.
                        ----------------
                        2. Pañcattayasuttavaṇṇanā
      [21] Evamme sutanti pañcattayasuttaṃ. Tattha eketi ekacce.
Samaṇabrāhmaṇāti paribbajupagatabhāvena samaṇā, jātiyā brāhmaṇā, lokena vā
samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Aparantaṃ kappetvā vikappetvā
gaṇhantīti aparantakappikā. Aparantakappo vā etesaṃ atthītipi aparantakappikā.
Ettha ca antoti "sakkāyo kho āvuso eko anto"tiādīsu viya idha
koṭṭhāso adhippeto. Kappāti taṇhādiṭṭhiyo. Vuttampi cetaṃ "kappoti udānato
dve kappā taṇhākappo ca diṭṭhikappo cā"ti. 1- Tasmā taṇhādiṭṭhivasena
anāgataṃ khandhakoṭṭhāsaṃ kappetvā pakappetvā ṭhitāti aparantakappikāti evamattha
attho daṭṭhabbo. Tesaṃ evaṃ aparantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena
aparantameva anugatā diṭṭhīti aparantānudiṭṭhino. Te evaṃdiṭṭhino taṃ aparantaṃ
ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni
adhimuttipadāni 2- abhivadanti. Anekavihitānīti anekavidhāni. Adhimuttipadānīti
adhivacanapadāni. Athavā bhūtamatthaṃ adhibhavitvā yathāsabhāvato aggahetvā vattanato
adhimuttiyoti diṭṭhiyo vuccanti, adhimuttīnaṃ padāni adhimuttipadāni,
diṭṭhidīpakāni vacanānīti attho.
@Footnote: 1 khu. mahā. 29/136, 138/115, 116 (syā)     2 cha.Ma. adhivuttipadāni



The Pali Atthakatha in Roman Character Volume 10 Page 10. http://84000.org/tipitaka/read/attha_page.php?book=10&page=10&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=238&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=238&pagebreak=1#p10


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]