ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 111.

Paṭicca sambhūtaṃ ekaṃ saññaṃ manasikaroti. Darathamattāti ito kasiṇapaṭhaviyaṃyeva
paṭṭhāya sabbavāresu pavattadarathavaseneva darathamattā veditabbā.
     [182] Animittaṃ cetosamādhinti vipassanācittasamādhiṃ. So hi
niccanimittādivirahito animittoti  vuccati. Imameva kāyanti vipassanāya vatthuṃ
dasseti. Tattha imamevāti imaṃ eva catumahābhūtikaṃ. Saḷāyatanikanti
saḷāyatanapaṭisaṃyuttaṃ. Jīvitapaccayāti yāva jīvitindriyānaṃ pavatti, tāva jīvitapaccayā
pavattadarathamattā atthīti vuttaṃ hoti.
     [183] Puna animittanti vipassanāya paṭivipassanaṃ dassetuṃ vuttaṃ.
Kāmāsavaṃ paṭiccāti kāmāsavaṃ paṭicca uppajjanapavattadarathā idha na santi,
ariyamagge ceva ariyaphale ca natthīti vuttaṃ hoti. Imameva kāyanti idaṃ
upādisesadarathadassanatthaṃ vuttaṃ. Iti manussasaññāya gāmasaññaṃ nivattetvā
.pe. Maggena vipassanaṃ nivattetvā anupubbena accantasuññatā nāma
dassitā hoti.
     [184] Parisuddhanti nirupakkilesaṃ. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ.
Suññatanti suññataphalasamāpattiṃ. Tasmāti yasmā atītepi, buddhapaccekabuddha-
buddhasāvakasaṅkhātā samaṇabrāhmaṇā, anāgatepi, etarahipi buddhabuddhasāvaka-
saṅkhātā samaṇabrāhmaṇā imaṃyeva parisuddhaṃ paramaṃ anuttaraṃ suññataṃ upasampajja
vihariṃsu viharissanti viharanti ca, tasmā. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cūḷasuññatasuttavaṇṇanā niṭṭhitā.
                         --------------
                       2. Mahāsuññatasuttavaṇṇanā
     [185] Evamme sutanti mahāsuññatasuttaṃ. Tattha kāḷakhemakassāti
chavivaṇṇena so kāḷo, khemakoti panassa nāmaṃ. Vihāroti tasmiṃyeva
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 10 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=10&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2820&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=2820&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]