ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 120.

Evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ
brahmacārupaddavo evaṃ vutto.
     [196] Tasmāti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro,
yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati,
mittapaṭipattiṃ hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena
yojetabbaṃ. Mittavatāyāti mittapaṭipattiyā. Sapattavatāyāti verapaṭipattiyā.
     Vokkamma ca satthu sāsaneti dukkaṭadubbhāsitamattampi hi sañcicca
vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma
vattati nāma.
     Na vo ahaṃ ānanda tathā parakkamissāmīti ahaṃ tumhesu tathā na
paṭipajjissāmi. Āmaketi apakke. Āmakamatteti āmake nātisukkhe bhājane.
Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti
"mā bhijjatū"ti. 1- Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu
tathā paṭipajjissāmi. Niggayha  niggayhāti sakiṃ ovaditvā tuṇhī na
bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi.
Pavayha pavayhāti 2- dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro
bhinnachinnabhājanāni pavāhetvā ekato katvā supakkāneva ākoṭetvā
ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ
ovadissāmi anusāsissāmi. Yo sāro so ṭhassatīti evaṃ vo mayā
ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Apica lokiyaguṇāpi idha
sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                     mahāsuññatasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 Sī.mā bhijjāti     2 Ma. paggayha paggayhāti



The Pali Atthakatha in Roman Character Volume 10 Page 120. http://84000.org/tipitaka/read/attha_page.php?book=10&page=120&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3052&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=3052&pagebreak=1#p120


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]