ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 137.

     Ettha pañhaṃ 1- pucchanti:- "yadā mahāpuriso paṭhaviyaṃ patiṭṭhahitvā
uttarābhimukho gantvā āsabhaṃ vācaṃ bhāsati, tadā kiṃ paṭhaviyā gato, udāhu
ākāsena. Dissamāno gato, udāhu adissamāno. Acelako gato, udāhu
alaṅkatappaṭiyatto. Daharo hutvā gato, udāhu mahallako. Pacchāpi kiṃ
tādisova ahosi, udāhu pana bāladārako"ti. Ayaṃ pana pañho
heṭṭhālohapāsāde saṃghasannipāte tipiṭakacūḷābhayattherena vissajjito. Thero kirettha
niyatipubbekatakammaissaranimmānavādavasena tantaṃ bahulaṃ vatvā avasāne evaṃ
byākāsi "mahāpuriso paṭhaviyaṃ gato, mahājanassa pana ākāse gacchanto viya
ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi.
Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Daharova gato,
mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova
ahosi, na tādiso"ti. Evaṃ vutte parisā cassa "buddhena viya hutvā bho
therena pañho kathito"ti attamanā ahosi. Lokantarikavāro vuttanayo eva.
     Viditāti pākaṭā hutvā. Yathā hi sāvakā nhānamukhadhovanakhādanapivanādikāle
anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti,
okāsapatteyeva sammasanti, na evaṃ buddhā. Buddhā hi sattadivasabbhantare
pavattitasaṅkhāre 2- ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva
vissajjenti, tesaṃ avipassitadhammo 3- nāma natthi, tasmā "viditā"ti āha.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    acchariyabbhutadhammasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. pañhe           2 cha.Ma. vavatthitasaṅkhāre     3 Ma. avisayitadhammo



The Pali Atthakatha in Roman Character Volume 10 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=10&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3491&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=3491&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]