ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 152.

     Kadā pana bhagavā imaṃ tividhaṃ samādhiṃ bhāvesi? mahābodhimūle nisinno
pacchimayāme. Bhagavato hi paṭhamamaggo paṭhamajjhāniko ahosi, dutiyādayo
dutiyatatiyacatutthajjhānikā. Pañcakanaye pañcamajjhānassa maggo natthīti so
lokiyo ahosīti lokiyalokuttaramissakaṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     upakkilesasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       9. Bālapaṇḍitasuttavaṇṇanā
     [246] Evamme sutanti bālapaṇḍitasuttaṃ. Tattha bālalakkhaṇānīti
bālo ayanti etehi lakkhiyati ñāyatīti bālalakkhaṇāni. Tāneva tassa
sañjānanakāraṇānīti bālanimittāni. Bālassa apadānānīti bālāpadānāni.
Duccintitacintīti cintayanto abhijjhābyāpādamicchādassanavasena duccintitameva
cinteti. Dubbhāsitabhāsīti bhāsamānopi musāvādādibhedaṃ dubbhāsitameva bhāsati.
Dukkaṭakammakārīti karontopi pāṇātipātādirasena dukkaṭakammameva karoti. Tatra
ceti yattha nisinno, tassaṃ parisati. Tajjaṃ tassāruppanti tajjātikaṃ
tadanucchavikaṃ, pañcannaṃ verānaṃ diṭṭhadhammikasamparāyikaādīnavappaṭisaṃyuttanti
adhippāyo. Tatrāti tāya kathāya kacchamānāya. Bālantiādīni sāmiatthe
upayogavacanaṃ.
     [248] Olambantīti upaṭṭhahanti. Sesapadadvayaṃ tasseva vevacanaṃ.
Olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Paṭhaviyā
olambantīti paṭhavitale pattharanti. Sesapadadvayaṃ tasseva vevacanaṃ.
Pattharaṇākāroyeva hesa. Tatra bhikkhave bālassāti tasmiṃ upaṭṭhānākāre āpāthagate
bālassa evaṃ hoti.
@Footnote: 1 Sī., ka. caritāpadānānīti



The Pali Atthakatha in Roman Character Volume 10 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=10&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3868&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=3868&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]