ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 173.

Aggahesi. Aññesampi imasmiṃ padese uddesaṃ ṭhapetvā arahattaṃ pattānaṃ
gaṇanā natthi. Sabbabuddhānañcetaṃ suttaṃ avijahitameva hoti.
     [271] Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti
taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti
catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte 1-
nibbāne vimuccanti.
      Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve
sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sabbadukkhātikkantā nāma
honti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      devadūtasuttavaṇṇanā niṭṭhitā.
                       Tatiyavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. jātiyā maraṇassa khayasaṅkhāte



The Pali Atthakatha in Roman Character Volume 10 Page 173. http://84000.org/tipitaka/read/attha_page.php?book=10&page=173&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4407&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4407&pagebreak=1#p173


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]