ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 176.

Ca vipassanā vuttā, tasmā tassā eva abhāvañca bhāvañca dassetuṃ saṃhīratīti
mātikaṃ uddharitvā vitthāro vutto. Tattha saṃhīratīti vipassanāya abhāvato
taṇhādiṭṭhīhi ākaḍḍhiyati. Na saṃhīratīti vipassanāya bhāvena taṇhādiṭṭhīhi na
ākaḍḍhiyati. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     bhaddekarattasuttavaṇṇanā niṭṭhitā.
                           -----------
                    2. Ānandabhaddekarattasuttavaṇṇanā
      [276] Evamme sutanti ānandabhaddekarattasuttaṃ. Tattha paṭisallānā
vuṭṭhitoti phalasamāpattito vuṭṭhito. Ko nu kho bhikkhaveti jānantova
kathāsamuṭṭhāpanatthaṃ pucchi.
      [278] Sādhu sādhūti therassa sādhukāramadāsi. Sādhu kho tvanti
parimaṇḍalehi padabyañjanehi suparisuddhehi 1- kathitattā desanaṃ pasaṃsanto āha.
Sesaṃ sabbattha uttānamevāti,
                    papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                  ānandabhaddekarattasuttavaṇṇanā niṭṭhitā.
                          ------------
                   3. Mahākaccānabhaddekarattasuttavaṇṇanā
      [279] Evamme sutanti mahākaccānabhaddekarattasuttaṃ. Tattha
tapodārāmeti tapodassa 2- tattodakassa rahadassa vasena evaṃladdhanāme ārāme.
Vebhārapabbatassa kira heṭṭhā bhūmaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ
devalokasadisaṃ maṇimayena talena ārāmauyyānehi ca samannāgataṃ, tattha nāgānaṃ
@Footnote: 1 cha.Ma. parisuddhehi                   2 cha.Ma. tapodassāti pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 10 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=10&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4470&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4470&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]