ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 194.

      Atammayatanti ettha tammayatā nāma taṇhā, tassā pariyādānato
vuṭṭhānagāminī vipassanā atammayatāti vuccati. Taṃ pajahathāti idha
vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti.
      [311] Yadariyoti ye satipaṭṭhāne ariyo sammāsambuddho sevati.
Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na
sussūsantīti saddahitvā sotuṃ na icchanti. Na aññāti jānanatthāya cittaṃ na
upaṭṭhapenti. Vokkammāti atikkamitvā. Satthu sāsanāti satthuovādaṃ gahetabbaṃ
pūretabbaṃ na maññantīti attho. Na ca attamanoti na sakamano. Ettha ca
gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu
pana attamanatākāraṇassa 1- abhāvenetaṃ vuttaṃ. Anavassutoti paṭighaavassavena
anavassuto. Sato sampajānoti satiyā ca ñāṇena ca samannāgato.
Upekkhakoti chaḷaṅgupekkhāya upekkhako. Attamanoti idhāpi gehasitasomanassavasena
uppilāvinoti na evamattho daṭṭhabbo. Paṭipannakesu pana
anattamanatākāraṇassa 2- abhāvenetaṃ vuttaṃ. Anavassutoti rāgaavassavena
anavassuto.
      [312] Sāritoti damito. Ekaṃyeva disaṃ dhāvatīti anivattitvā
dhāvanto ekaṃyeva disaṃ dhāvati, nivattetvā pana aparaṃ dhāvituṃ sakkoti.
Aṭṭha disā vidhāvatīti ekapallaṅkena nisinno kāyena anivattitvāva
vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu
aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti
attho. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Ma. anattamanatākāraṇassa        2 Ma. attamanatākāraṇassa



The Pali Atthakatha in Roman Character Volume 10 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=10&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4927&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4927&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]