ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 198.

Nayidaṃ pattaṃ, pāti nāmesā, evaṃ vadāhī"ti abhinivissa voharati. Evaṃ
sabbattha padehi yojetabbaṃ. Atisāroti ativādanaṃ.
      [332] Tathā tathā voharati aparāparanti amhākaṃ janapade bhājanaṃ
pātīti vuccati, ime pana naṃ pattanti vadanti tato paṭṭhāya janapadavohāraṃ
muñcetvā pattaṃ pattanteva aparāmasanto voharati. Sesapadesupi eseva nayo.
      [333] Idāni mariyādabhājanīyaṃ karonto tatra bhikkhavetiādimāha.
Tattha saraṇoti sarajo sakileso. Araṇoti arajo nikkileso. Subhūti ca pana
bhikkhaveti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho "araṇavihārīnaṃ yadidaṃ
subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī"ti. 1- Dhammasenāpati kira vatthuṃ sodheti,
subhūtitthero dakkhiṇaṃ sodheti. Tathā hi dhammasenāpati piṇḍāya caranto
gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā
nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Subhūtitthero ca
tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti.
Evaṃ pana kātuṃ sakkāti. Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā
sāvakā evaṃ kareyyuṃ. Tasmimpi hi tambapaṇṇidīpe porāṇakarājakāle
piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi. Tattha satta
kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na
samāpajji. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                     araṇavibhaṅgasuttavaṇṇanā niṭṭhitā.
                           ----------
                       10. Dhātuvibhaṅgasuttavaṇṇanā
      [342] Evamme sutanti dhātuvibhaṅgasuttaṃ. Tattha cārikanti
turitagamanacārikaṃ. Sace te bhaggava agarūti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi.
@Footnote: 1 aṅ ekaka. 20/201, 202/24



The Pali Atthakatha in Roman Character Volume 10 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=10&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=5028&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=5028&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]