ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 224.

     Dukkhe ñāṇanti savanasammasanapaṭivedhañāṇaṃ, tathā dukkhasamudaye.
Dukkhanirodhe savanapaṭivedhañāṇaṃ vaṭṭati, tathā dukkhanirodhagāminiyā paṭipadāya.
Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ
sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti
vā, kāmavivittante uppannoti vā nekkhammasaṅkapPo. Sesapadadvayepi eseva
nayo. Sabbepi cete pubbabhāge nānācittesu, maggakkhaṇe ekacitte labbhanti.
Tatra hi micchāsaṅkappacetanāya samugghātako ekova saṅkappo labbhati, na
nānā labbhati. Sammāvācādayopi pubbabhāge nānācittesu, vuttanayeneva
maggakkhaṇe ekacitte labbhanti. Ayamettha saṅkhepo, vitthārena pana
saccakathāvisuddhimagge ca sammādiṭṭhisutte 1- ca vuttāyevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     saccavibhaṅgasuttavaṇṇanā niṭṭhitā.
                        ----------------
                      12. Dakkhiṇāvibhaṅgasuttavaṇṇanā
     [376] Evamme sutanti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpatigotamīti
gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ
disvā "sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati sace
puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā
bhavissatī"ti byākariṃsu. Athassā mahāpajāpatī nāmaṃ akaṃsu. Idha pana gottena
saddhiṃ saṃsanditvā mahāpajāpatigotamīti vuttaṃ. Navanti ahataṃ. Sāmaṃ vāyitanti
sahattheneva vāyitaṃ. Ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ
āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.
     Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti.
Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tathāhi piṇḍāya paviṭṭhaṃ
@Footnote: 1 Ma.mū. 12/89 ādi/63



The Pali Atthakatha in Roman Character Volume 10 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=10&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=5697&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=5697&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]