ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 233.

"amanusso dussīlo maṃ vilumpatī"ti viravi, ekassa sīlavantassa bhikkhuno datvā
pāpitakāleyevassa pāpuṇi.
     Dāyakato ceva visujjhatīti ettha asadisadānaṃ kathetabbaṃ.
     Sā dakkhiṇā dāyakato visujjhatīti ettha yathā nāma cheko kassako
asātampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni
patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato
adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ
adhigacchatīti. Iminā upāyena sabbapadesu dānavisujjhanaṃ veditabbaṃ.
     Vītarāgo vītarāgesūti ettha vītarāgo nāma anāgāmī, arahā pana
ekantavītarāgova, tasmā arahatā arahato dinnaṃ dānameva aggaṃ. Kasmā?
bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti.
Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana
nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati,
tenevassa dānaṃ aggaṃ hotīti vadanti.
     Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu
sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa
dinnaṃ mahapphalanti vadanti. Sammāsambuddhaṃ hi ṭhapetvā añño dānassa
vipākaṃ jānituṃ samattho nāma natthi. Dānaṃ hi catūhi sampadāhi kātuṃ
sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā:- deyyadhammassa
dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya
mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena
vatthusampannatāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā
                         --------------



The Pali Atthakatha in Roman Character Volume 10 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=10&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=5928&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=5928&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]