ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 248.

     [413] Anupahaccāti anupahanitvā. Tattha maṃsaṃ piṇḍaṃ piṇḍaṃ katvā
cammaṃ alliyāpento maṃsakāyaṃ upahanati nāma. Cammaṃ baddhaṃ baddhaṃ katvā 1- maṃse
alliyāpento maṃsakāyaṃ upahanati nāma. Evaṃ akatvā. Vilimaṃsanhārubandhananti
sabba sabbacamme laggavilīpanamaṃsameva. Antarākilesasaṃyojanabandhananti sabbaṃ
antarakilesameva 2- sandhāya vuttaṃ.
     [414] Satta kho panimeti kasmā āhāti. Yā hi esā paññā
kilese chindatīti vuttā, sā na ekikāva attano dhammatāya chindituṃ sakkoti.
Yathā pana kuṭhārī na attano dhammatāya chejjaṃ chindati, purisassa tajjaṃ vāyāmaṃ
paṭicceva chindati, evaṃ na vinā chahi bojjhaṅgehi paññā kilese chindituṃ
sakkoti. Tasmā evamāha. Tena hīti yena kāraṇena tayā cha ajjhattikāni
āyatanāni, cha bāhirāni, cha viññāṇakāye, dīpopamaṃ, rukkhopamaṃ, gāvūpamañca
dassetvā sattahi bojjhaṅgehi āsavakkhayena  desanā niṭṭhapitā, tena kāraṇena
tvaṃ svepi tā bhikkhuniyo teneva ovādena ovadeyyāsīti.
     [415] Sā sotāpannāti yā sā guṇehi sabbapacchimikā, sā
sotāpannā. Sesā pana sakadāgāmianāgāminiyo ca khīṇāsavā ca. Yadi evaṃ kathaṃ
paripuṇṇasaṅkappāti. Ajjhāsayapāripūriyā. Yassā hi bhikkhuniyā evamahosi
"kadā nu kho ahaṃ ayyassa nandakassa dhammadesanaṃ suṇantī tasmiññeva
āsane sotāpattiphalaṃ sacchikareyyan"ti, sā sotāpattiphalaṃ sacchākāsi. Yassā
ahosi "sakadāgāmiphalaṃ anāgāmiphalaṃ arahattan"ti, sā arahattaṃ sacchākāsi. Tenāha
bhagavā "attamanā ceva paripuṇṇasaṅkappā cā"ti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     nandakovādasuttavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī. vaṭṭaṃ katvā, ṭīkā. baddhaṃ katvā
@2 Sī. antarākilesameva, Ma.,ka. antaraṃ kilesameva



The Pali Atthakatha in Roman Character Volume 10 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=10&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6308&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6308&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]