ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 260.

Pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme
supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena
vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ papañcasūdanī
nāma majjhimanikāyaṭṭhakathā:-
        tāva tiṭṭhatu lokasmiṃ             lokanittharaṇesinaṃ
        dassentī kulaputtānaṃ             nayaṃ diṭṭhivisuddhiyā.
        Yāva buddhoti nāmampi            suddhacittassa tādino
        lokamhi lokajeṭṭhassa            pavattati mahesinoti.
        Antarāyaṃ vinā esā            suddhiṭṭhānamupāgatā
        tathā sijjhantu saṅkappā           sattānaṃ dhammanissitāti.
                        Papañcasūdanī nāma
               majjhimanikāyaṭṭhakathā sabbākārena niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 10 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=10&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6602&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6602&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]