ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 38.

Khīṇāsavo pañca kāmaguṇe sevituṃ, kāyaṃ vā upasaṃharissatīti cittaṃ vā
uppādessatīti netaṃ ṭhānaṃ vijjati. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      sunakkhattasuttavaṇṇanā niṭṭhitā.
                          -------------
                     6. Āneñjasappāyasuttavaṇṇanā
      [66] Evamme sutanti āneñjasappāyasuttaṃ. Tattha aniccāti hutvā
abhāvaṭṭhena aniccā. Kāmāti vatthukāmāpi kilesakāmāpi. Tucchāti
niccasāradhuvasāraattasāravirahitattā rittā, na pana natthīti gahetabbā. Na hi
tucchamuṭṭhīti vutte muṭṭhi nāma natthīti vuttaṃ hoti. Yassa pana abbhantare kiñci
natthi, so vuccati tuccho. Musāti nassanakā. 1- Mosadhammāti nassanasabhāvā, khettaṃ
viya vatthu viya hiraññasuvaṇṇaṃ viya ca na paññāyittha, katipāheneva supinake diṭṭhā
viya nassanti na paññāyanti. Tena vuttaṃ "mosadhammā"ti. Māyākatametanti
yathā māyāya udakaṃ maṇīti katvā dassitaṃ, badarapaṇṇaṃ 2- kahāpaṇoti katvā dassitaṃ,
aññaṃ vā pana evarūpaṃ dassanūpacāre ṭhitasseva tathā paññāyati, upacārātikkamato
paṭṭhāya pākatikameva paññāyati. Evameva 3- kāmāpi ittarapaccupaṭṭhānaṭṭhena
"māyākatan"ti vuttā. Yathā ca māyākāro udakādīni maṇiādīnaṃ vasena dassento
vañceti. Evaṃ kāmāpi aniccādisabhāvaṃ niccādivasena 4- dassentā vañcentīti
vañcanakaṭṭhenapi "māyākatan"ti vuttā. Bālalāpananti mayhaṃ putto, mayhaṃ dhītā,
mayhaṃ hiraññaṃ, mayhaṃ suvaṇṇanti evaṃ bālānaṃ lāpanato bālalāpanaṃ. Diṭṭhadhammikā
kāmāti mānusakā pañcakāmaguṇā. Samparāyikāti te ṭhapetvā avasesā.
Diṭṭhadhammikā kāmasaññāti mānusake kāme ārabbha uppannasaññā. Ubhayametaṃ
māradheyyanti ete kāmā ca kāmasaññā ca ubhayampi māradheyyaṃ. Yehi ubhayametaṃ
@Footnote: 1 cha.Ma. nāsanakā       2 cha.Ma. badaripaṇṇaṃ     3 cha.Ma. evaṃ
@4 cha.Ma. aniccādīni niccādibhāvaṃ



The Pali Atthakatha in Roman Character Volume 10 Page 38. http://84000.org/tipitaka/read/attha_page.php?book=10&page=38&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=956&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=956&pagebreak=1#p38


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]