ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 47.

      [75] Seyyathāpi brāhmaṇāti idha bhagavā yasmā bāhirasamaye yathā
yathā sippaṃ uggaṇhanti, tathā tathā kerāṭikā honti, tasmā attano sāsanaṃ
bāhirasamayena anupametvā bhadraassājānīyena upamento seyyathāpītiādimāha.
Bhadro hi assājānīyo yasmiṃ kāraṇe damito hoti, taṃ jīvitahetupi nātikkamati.
Evameva sāsane sammāpaṭipanno kulaputto sīlavelaṃ nātikkamati. Mukhādhāneti
mukhaṭṭhapane.
      [76] Satisampajaññāya cāti satisampajaññāhi samaṅgibhāvatthāya. Dve hi
khīṇāsavā satatavihārī ca nosatatavihārī ca. Tattha satatavihārī yaṅkiñci kammaṃ
katvāpi phalasamāpattiṃ samāpajjituṃ sakkoti, nosatatavihārī pana appamattakepi
kicce kiccappasuto hutvā phalasamāpattiṃ appetuṃ na sakkoti.
      Tatridaṃ vatthu:- eko kira khīṇāsavatthero khīṇāsavasāmaṇeraṃ gahetvā
araññavāsaṃ gato, tattha mahātherassa senāsanaṃ pattaṃ, sāmaṇerassa na pāpuṇāti,
taṃ vitakkento thero ekadivasampi phalasamāpattiṃ appetuṃ nāsakkhi. Sāmaṇero pana
temāsaṃ phalasamāpattiratiyā vītināmetvā "sappāyo bhante araññavāso jāto"ti
theraṃ pucchi. Thero "na jāto āvuso"ti āha. Iti yo evarūpo khīṇāsavo,
so ime dhamme ādito paṭṭhāya āvajjetvāva samāpajjituṃ sakkhissatīti dassento
"satisampajaññāya cā"ti āha.
      [78] Yeme bho gotamāti tathāgate kira kathayanteyeva brāhmaṇassa
"ime puggalā na ārādhenti, ime ārādhentī"ti nayo udapādi, taṃ dassento
evaṃ vattumāraddho.
      Paramajjadhammesūti ajjadhammā nāma chasatthāradhammā, tesu gotamavādova
paramo uttamoti attho. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                    gaṇakamoggallānasuttavaṇṇanā niṭṭhitā
                        ----------------



The Pali Atthakatha in Roman Character Volume 10 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=10&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1188&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1188&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]