ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 54.

Sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāpuṇṇamasuttavaṇṇanā niṭṭhitā.
                       -------------------
                       10. Cūḷapuṇṇamasuttavaṇṇanā
      [91] Evamme sutanti cūḷapuṇṇamasuttaṃ. Tattha tuṇhībhūtaṃ tuṇhībhūtanti
yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti
pañcapasādapaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvā antamaso
hatthakukkuccapādakukkuccānampi abhāvaṃ disvā. Asappurisoti pāpapuriso. No hetaṃ
bhanteti yasmā andho andhaṃ viya so taṃ jānituṃ na sakkoti, tasmā evamāhaṃsu.
Eteneva nayena ito paresupi vāresu tīsu ṭhānesu attho veditabbo.
Asaddhammasamannāgatoti pāpadhammasamannāgato. Asappurisabhattīti asappurisasevano.
Asappurisacintīti asappurisacintāya cintako 1-. Asappurisamantīti
asappurisamantanaṃ mantetā. Asappurisavācoti asappurisavācaṃ bhāsitā.
Asappurisakammantoti asappurisakammānaṃ kattā. Asappurisadiṭṭhīti
asappurisadiṭṭhiyā samannāgato, asappurisadānanti asappurisehi dātabbaṃ dānaṃ.
Tyassa mittāti te assa mittā. Attabyābādhāyapi cetetīti pāṇaṃ hanissāmi,
adinnaṃ ādiyissāmi, micchā carissāmi, dasa akusalakammapathe samādāya vattissāmīti
evaṃ attano dukkhatthāya cinteti. Parabyābādhāyāti yathā asuko asukaṃ pāṇaṃ
hanati, asukassa santakaṃ adinnaṃ ādiyati, dasa akusalakammapathe samādāya vattati, evaṃ naṃ
āṇāpessāmīti evaṃ parassa dukkhatthāya cinteti. Ubhayabyābādhāyāti ahaṃ
asukañca asukañca gahetvā dasa akusalakammapathe samādāya vattissāmīti evaṃ
ubhayadukkhatthāya cintetīti.
@Footnote: 1 Ma. cittiko



The Pali Atthakatha in Roman Character Volume 10 Page 54. http://84000.org/tipitaka/read/attha_page.php?book=10&page=54&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1370&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1370&pagebreak=1#p54


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]