ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 68.

Muñcitabbaṃ katheti, evaṃ pahātabbaṃ dhammaṃ paṭhamaṃ desento katamo ca bhikkhave
asappurisadhammotiādimāha. Tattha uccākulāti khattiyakulā vā brāhmaṇakulā vā.
Etadeva hi kuladvayaṃ "uccākulan"ti vuccati. So tattha pujjoti so bhikkhu
tesu bhikkhūsu pūjāraho. Antaraṃ karitvāti abbhantaraṃ katvā.
      Mahākulāti khattiyakulā vā brāhmaṇakulā vā vessakulā vā. Idameva hi
kulattayaṃ "mahākulan"ti vuccati. Mahābhogakulāti mahantehi bhogehi samannāgatakulā.
Uḷārabhogakulāti uḷārehi paṇītehi bhogehi sampannakulā. Imasmiṃ padadvaye
cattāripi kulāni labbhanti. Yattha katthaci kule jāto hi puññaphalehi mahābhogopi
uḷārabhogopi hotiyeva.
      [106] Yasassīti parivārasampanno. Appaññātāti rattiṃ khittasarā viya
saṃghamajjhādīsu na paññāyanti. Appesakkhāti appaparivāRā.
      [107] Āraññikoti samādinnaāraññikadhutaṅgo. Sesadhutaṅgesupi eseva
nayo. Imasmiṃ ca sutte pāḷiyaṃ naveva dhutaṅgāni āgatāni, vitthārena panetāni
terasa honti. Tesu yaṃ vattabbaṃ, taṃ sabbaṃ sabbākārena visuddhimagge
dhutaṅganiddese vuttameva.
      [108] Atammayatāti tammayatā vuccati taṇhā, nittaṇhāti 1- attho.
Atammayataññeva antaraṃ karitvāti nittaṇhataṃyeva kāraṇaṃ katvā abbhantaraṃ vā
katvā, citte uppādetvāti attho.
      Nirodhavāre yasmā anāgāmikhīṇāsavā taṃ samāpattiṃ samāpajjanti, puthujjanassa
sā natthi, tasmā asappurisavāro parihīno. Na kiñci maññatīti kañci puggalaṃ
tīhi maññanāhi na maññati. Na kuhiñci maññatīti kismiñci okāse na maññati.
Na kenaci maññatīti kenaci vatthunāpi taṃ puggalaṃ na maññati. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     sappurisadhammasuttavaṇṇanā niṭṭhitā
                          ------------
@Footnote: 1 Sī., ka. nittaṇhatāti



The Pali Atthakatha in Roman Character Volume 10 Page 68. http://84000.org/tipitaka/read/attha_page.php?book=10&page=68&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1724&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1724&pagebreak=1#p68


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]