ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 92.

      Ketumbarāgo ca mātaṅgo ariyoti ime tayo janā. Athaccutoti
atha accuto. Accutagāmabyāmakoti 1- ime dve janā. Khemābhirato ca
soratoti ime dveyeva.
     Sayho anomanikkamoti sayho nāma so buddho, anomavīriyattā pana
anomanikkamoti vutto. Ānando nando upanando dvādasāti  cattāro
ānandā, cattāro nandā cattāro upanandāti evaṃ dvādasa. Bhāradvājo
antimadehadhārīti bhāradvājo nāma so buddho, antimadehadhārīti thuti.
     Taṇhacchidoti sikharissāyaṃ 2- thuti. Vītarāgoti maṅgalassa thuti.
Usabhacchidā jāliniṃ dukkhamūlanti usabho nāma so buddho dukkhamūlabhūtajāliniṃ
acchidāti attho. Santaṃ padaṃ ajjhagamūpanītoti upanīto nāma so buddho
santaṃ padaṃ ajjhagamā. Vītarāgotipi ekassa nāmameva. Suvimuttacittoti ayaṃ
kaṇhassa thuti.
     Ete ca aññe cāti ete pāḷiyaṃ āgatā ca pāḷiyaṃ anāgatā
aññe ca etesaṃ ekanāmakāyeva. Imesu hi pañcasu paccekabuddhasatesu
dvepi tayopi dasapi dvādasapi ānandādayo viya ekanāmakā ahesuṃ.
Iti pāḷiyaṃ āgatanāmeheva sabbesaṃ nāmāni vuttāni hontīti ito paraṃ
visuṃ visuṃ avatvā "ete ca aññe cā"ti āha. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       isigilisuttavaṇṇanā niṭṭhitā.
                          -------------
                      7. Mahācattārīsakasuttavaṇṇanā
     [136] Evamme sutanti mahācattārīsakasuttaṃ. Tattha ariyanti  niddosaṃ
lokuttaraṃ, niddosaṃ hi "ariyan"ti vuccati. Sammāsamādhinti maggasamādhiṃ.
Saupanisanti sappaccayaṃ. Saparikkhāranti saparivāraṃ.
@Footnote: 1 cha.Ma....byāmaṅkoti     2 Sī. sīdarissāyaṃ, ka. pasīdarissāyaṃ



The Pali Atthakatha in Roman Character Volume 10 Page 92. http://84000.org/tipitaka/read/attha_page.php?book=10&page=92&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2347&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=2347&pagebreak=1#p92


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]