ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 100.

Cāti samaṇehi upāsevitabbaṃ 1- samaṇūpānaṃ 2- aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, taṃ 3-
sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upasaṅkamanaṃpi 4- samaṇūpāsanaṃ,
taṃpi "kiṃ bhante kusalan"tiādinā pañhapucchanena paññābuddhatthaṃ 5- sikkheyya.
Cittavūpasamassa cāti aṭṭhasamāpattivasena ca cittavūpasamaṃ sikkheyya. Iti devaputtena
tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena
adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalaṃpi sāsanaṃ
pakāsitameva hoti. Paṭhamaṃ.
                       2. Dutiyakassapasuttavaṇṇanā
     [83] Dutiye jhāyīti dvīhi jhānehi jhāyī. Vimuttacittoti kammaṭṭhānavimuttiyā
vimuttacitto. Hadayassānupattinti arahattaṃ. Lokassāti saṅkhāralokassa.
Anissitoti taṇhādiṭṭhīhi anissito, taṇhādiṭṭhiyo vā anissito. Tadānisaṃsoti
arahattānisaṃso. Idaṃ vuttaṃ hoti:- arahattānisaṃso bhikkhu arahattaṃ patthento
jhāyī bhaveyya, suvimuttacitto bhaveyya, lokassa udayabbayaṃ ñatvā anissito
bhaveyya. Tantidhammo pana imasmiṃ sāsane sabbapubbabhāgoti. 6- Dutiyaṃ.
                       3-4. Māghasuttādivaṇṇanā
     [84-85]  Tatiye māghoti sakkassetaṃ nāmaṃ. Sveva vattena 7- aññaṃ 8-
abhibhavitvā devissariyaṃ pattoti vatrabhū, vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū.
Tatiyaṃ. Catutthaṃ vuttatthameva. Catutthaṃ.
                         5. Dāmalisuttavaṇṇanā
     [86] Pañcame na tenāsīsate bhavanti tena kāraṇena yaṃkiñci bhavaṃ na
pattheti. Āyattapaggāho 9- nāmesa devaputto, khīṇāsavassa kiccavosānaṃ natthi.
Khīṇāsavena hi  ādito arahattappattiyā viriyaṃ kataṃ, aparabhāge mayā arahattaṃ
@Footnote: 1 cha.Ma., i. upāsitabbaṃ    2 cha.Ma. samañūpāsanaṃ nāma   3 cha.Ma., i. tampi
@4 cha.Ma. upāsanampi, i. upāsanaṃ 5 cha.Ma. paññāvuddhatthaṃ  6 cha.Ma. pubbabhāgoti
@7 ṭīkā. vatena  8 cha.Ma., i. aññe
@9 cha.Ma. āyatapaggaho, Sī. āyatipaggaho, i. ayanapaggaho



The Pali Atthakatha in Roman Character Volume 11 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=11&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2616&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2616&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]