ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 101.

Pattanti mā tuṇhī bhava, 1-  taṃ 2- tatheva viriyaṃ daḷhaṃ karotu parakkamatūti
cintetvā evamāha.
        Atha bhagavā "ayaṃ devaputto khīṇāsavassa kiccavosānaṃ akathento mama
sāsanaṃ aniyyānikaṃ katheti, kiccavosānamassa dassissāmī"ti 3- cintetvā natthi
kiccantiādimāha. Tīsu kira piṭakesu ayaṃ gāthā asambhinnā. 4- Bhagavatā hi
aññattha viriyassa doso nāma dassito natthi. Idha pana imaṃ devaputtaṃ
paṭibāhitvā "khīṇāsavena pubbabhāge āsavakkhayatthāya araññe vasantena kammaṭṭhānaṃ
ādāya viriyaṃ kataṃ, aparabhāge sace icchati, karotu, no  ce icchati, yathāsukhaṃ
viharatū"ti khīṇāsavassa kiccavosānadassanatthaṃ evamāha. Tattha gādhanti patiṭṭhaṃ.
                              Pañcamaṃ.
                         6. Kāmadasuttavaṇṇanā
     [87] Chaṭṭhe dukkaranti ayaṃ kira devaputto pubbayogāvacaro bahalakilesatāya
sampayogena 5- kilese vikkhambhento samaṇadhammaṃ katvā pubbūpanissayamandatāya
ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto, so "tathāgatassa santikaṃ
gantvā dukkarabhāvaṃ ārocessāmī"ti āgantvā evamāha. Tattha dukkaranti dasapi
vassāni .pe.  saṭṭhīpi yadetaṃ ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāma, taṃ
dukkaraṃ. Sekkhāti 6- satta sekkhā. Sīlasamāhitāti sīlena samāhitā samupetā.
Ṭhitattāti ṭhitasabhāvā. 7- Evaṃ pucchitapañhaṃ vissajjetvā idāni uparipañha-
samuṭṭhāpanatthaṃ anagāriyūpetassātiādimāha. Tattha anagāriyūpetassāti anagāriyaṃ
niggehabhāvaṃ upetassa. Sattabhūmikepi hi pāsāde vasanto bhikkhu vuḍḍhatarena
āgantvā "mayhaṃ idaṃ pāpuṇātī"ti vutte pattacīvaraṃ ādāya  nikkhamateva.
Tasmā "anagāriyūpeto"ti vuccati. Tuṭṭhīti catupaccayasantoso. Bhāvanāyāti
cittavūpasamabhāvanāya.
@Footnote: 1 cha.Ma., i. tuṇhī bhavatu      2 cha.Ma. taṃ-saddo na dissati  3 cha.Ma., i. kathessāmi
@4 cha.Ma., i. asaṃkiṇṇā       5 cha.Ma., i. sappayogena       6 cha.Ma., i. sekhāti
@7 cha.Ma.. i. patiṭṭhitasabhāvā



The Pali Atthakatha in Roman Character Volume 11 Page 101. http://84000.org/tipitaka/read/attha_page.php?book=11&page=101&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2642&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2642&pagebreak=1#p101


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]