ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 102.

      Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te
dussamādahaṃ cittaṃ samādahanti. Ye ca samāhitacittā, te catupaccayasantosaṃ
pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na  kilamanti. Ye
sīle patiṭṭhitā satta sekkhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ
chinditvā gacchanti. Duggamoti sabbametaṃ 1- bhante, ye indriyūpasame ratā, te
dussamādahaṃ samādahanti .pe. Ye sīle patiṭṭhitā, te maccuno jāle 2- chinditvā
gacchanti, kiṃ na gamissanti, 3- ayaṃ pana duggamo bhagavā visamo maggoti āha.
Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa
bahū parissayā honti. Tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā
hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāyeva ca te 4- anariyamagge
patantīti ca vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo
hoti. Visame samāti visame hi 5-  sattakāye samāyeva. Chaṭṭhaṃ.
                       7. Pañcālacaṇḍasuttavaṇṇanā
     [88] Sattame sambādheti nīvaraṇasambādhaṃ kāmaguṇasambādhanti dve
sambādhā. Tesu idha nīvaraṇasambādhaṃ adhippetaṃ. Okāsanti jhānassetaṃ nāmaṃ.
Paṭilīnanisabhoti paṭilīnaseṭṭho. Paṭilīnā nāma pahīnamānā vuccanti. 6- Yathāha:-
kathañca bhikkhave bhikkhu paṭilīno hoti. Idha bhikkhave bhikkhuno asmimāno
pahīno hoti ucchinnamūlo tālāvatthukato *- anabhāvaṃkato āyatiṃ anuppādadhammo"ti. 7-
Paccalatthaṃsūti paṭilabhiṃsu. Sammā 8- teti ye nibbānapattiyā satiṃ paṭilabhiṃsu, te
lokuttarasamādhināpi susamāhitāti missakajjhānaṃ kathitaṃ. Sattamaṃ.
                         8. Tāyanasuttavaṇṇanā
       [89] Aṭṭhame purāṇatitthakaroti pubbe titthakaro. Ettha ca titthaṃ
nāma dvāsaṭṭhī diṭṭhiyo, titthakaro nāma tāsaṃ uppādako satthā. Seyyathīdaṃ?
@Footnote: 1 cha.Ma. saccametaṃ    2 cha.Ma., i. jālaṃ      3 cha.Ma., i. gacchissanti
@4 Sī., i. asamatthabhāvato.  Ma. asamatthatāyacete     5 cha.Ma. visamepi
@6 cha.Ma. paṭilīno nāma pahīnamāno vuccati
@*-7 pāli. kālā...aṅ. catukka 21/38/46, khu. mahā.29/396/268 (syā)
@8 Sī. susamāhitāti



The Pali Atthakatha in Roman Character Volume 11 Page 102. http://84000.org/tipitaka/read/attha_page.php?book=11&page=102&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2668&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2668&pagebreak=1#p102


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]