ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 104.

                         10. Suriyasuttavaṇṇanā
     [91] Dasame suriyoti suriyavimānavāsī devaputto. Andhakāreti
cakkhuviññāṇupattinivāraṇena andhabhāvakaraṇe. Verocanoti virocano. 1- Maṇḍalīti
maṇḍalasaṇṭhāno. Mā rāhu gilī caramantalikkheti antalikkhe caraṃ suriyaṃ rāhu mā
gilīti vadati. Kiṃ panesa taṃ gilatīti. Āma gilati. Rāhussa hi attabhāvo mahā,
uccattanena aṭṭha yojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa
dvādasa yojanasatāni, bahalantena 2- cha yojanasatāni, sīsaṃ  navayojanasataṃ, nalātaṃ 3-
tiyojanasataṃ, bhamukantaraṃ paññāsayojanaṃ, bhamukaṃ dviyojanasataṃ, 4- mukhaṃ dviyojanasataṃ,
ghānaṃ tiyojanasataṃ, mukhādhānaṃ 5- tiyojanasataṃ gambhīraṃ, hatthatalapādatalānaṃ puthutalā
dviyojanasatā. 6- Aṅgulipabbāni paṇṇarasa 7-  yojanāni. So candasuriye 8- virocamāne
disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ
suriyavimānaṃ vā tiyojanasatike mahānarake pakkhittaṃ viya hoti. Vimāne adhivatthā
devatā maraṇabhayatajjitā ekappahāreneva viravanti. So pana vimānaṃ kadāci
hatthenacchādeti, kadāci hanukassa heṭṭhā pakkhipati, kadāci jivhāya parimajjati,
kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana dhāretuṃ 9- na
sakkoti. Sace dhāressāmīti 10- gaṇḍakaṃ katvā tiṭṭheyya, matthakaṃ vāssa 11-
bhinditvā nikkhameyya, ākaḍḍhitvā 12- naṃ oṇāmeyya. Tasmā vimānena saheva
gacchati. Pajaṃ mamāti 13- candimasuriyā kira dvepi devaputtā mahāsamayasuttakathanadivase
sotāpattiphalaṃ pattā. Tena bhagavā "pajaṃ mamā"ti 13- āha, putto mama
esoti attho. Dasamaṃ.
                            Paṭhamo vaggo
                            --------
@Footnote: 1 cha.Ma. virocatīti verocano  2 cha.Ma., i. bahalattena  3 cha.Ma. nalāṭaṃ
@4 cha.Ma., i. ime pāṭhā na dissanti     5 Sī. mukhadvāraṃ
@6 cha.Ma., i. hattha... talāni puthuto dviyojanasatāni, i. hattha...talānaṃ
@puthulato dviyojanasatāni  7 cha.Ma., i. paṇṇāsa
@8 cha.Ma. candimasūriye, i. candimasuriye, Sī.candasūriye
@9 cha.Ma., i. vāretuṃ    10 cha.Ma., i. vāressāmi   11 cha.Ma., i. tassa
@12 cha.Ma., i. akaḍḍhitvā vā naṃ onameyya  13 cha.Ma., i. mamanti



The Pali Atthakatha in Roman Character Volume 11 Page 104. http://84000.org/tipitaka/read/attha_page.php?book=11&page=104&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2721&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2721&pagebreak=1#p104


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]