ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 108.

                       8-10. Kakudhasuttādivaṇṇanā
      [99-101] Aṭṭhame kakudho devaputatoti ayaṃ kira kolanagare mahāmog-
gallānattherassa upaṭṭhākaputto daharakāleyeva therassa santike vasanto jhānaṃ
nibbattetvā kālakato brahmaloke uppajji. Tatrāpi naṃ kakudho brahmātveva
jānanti. 1- Nandasīti tussi. 2- Kiṃ laddhāti tuṭṭhī nāma kiñci manāpaṃ labhitvā
hoti, tasmā evamāha. Kiṃ jiyitthāti yassa 3- hi kiñci manāpaṃ cīvarādivatthu
jiṇṇaṃ 4- hoti, so socati, tasmā evamāha. Aratī nābhikīratīti ukkaṇṭhikā 5-
nābhibhavati. Aghajātassāti dukkhajātassa, vaṭṭadukkhe ṭhitassāti attho.
Nandijātassāti jātataṇhassa. Aghanti evarūpassa hi vaṭṭadukkhaṃ āgatameva hoti.
"dukkhī sukhaṃ patthayatī"ti hi vuttaṃ. Iti aghajātassa nandi hoti, sukhapariṇāme 6-
pana dukkhaṃ āgatamevāti nandijātassa aghaṃ hoti. Aṭṭhamaṃ. Navamaṃ vuttatthameva.
         Dasame ānandattherassa anumānabuddhiyā ānubhāvappakāsanatthaṃ aññataroti
āha. Dasamaṃ.
                           Dutiyo vaggo.
                            ---------
                         3. Nānātitthiyavagga
                        1-2. Sivasuttādivaṇṇanā
    [102-103] Tatiyavaggassa paṭhamaṃ vuttatthameva. Dutiye paṭikaccevāti
paṭhamaṃyeva. Akkhacchinnovajjhāyatīti akkhacchinno avajjhāyati, balavacittaṃ 7- cinteti.
Dutiyagāthāya akkhacchinnovāti akkhacchinno viya. Dutiyaṃ.
                       3-4. Serīsuttādivaṇṇanā
     [104-105] Tatiye dāyakoti dānasīlo. Dānapatīti yaṃ dānaṃ demi,
tassa pati hutvā demi, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati,
@Footnote: 1 cha.Ma., i. sañjānanti 2 cha.Ma., i.tussasi  3 Sī. yo 4 Sī. cīvarādivatthu jiṇṇo
@5 cha.Ma. ukkaṇṭhitā  6 cha.Ma. sukhavipariṇāmena   7 cha.Ma., i. balavacintanaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 108. http://84000.org/tipitaka/read/attha_page.php?book=11&page=108&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2827&pagebreak=1#p108


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]