ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 111.

Nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ
tumhepi anesanāya ṭhitā tumhākaṃ jīvitaṃ kappethāti adhippāyena vadati. Nipajjantīti
uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā
nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti
kilesamucachāya mucchitā.
       Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti
apatiṭṭhā. Petāti susāne chaḍḍitā kālakatamanussā. Yathā hi susāne chaḍḍitā
nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti na
gopayanti, evameva 1- evarūpāpi ācariyūpajjhāyādīnaṃ santikā ovādānusāsaniṃ na
labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.
                        6. Rohitassasuttavaṇṇanā
      [107] Chaṭṭhe yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati
na upapajjatīti idaṃ aparāparacutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena.
Nāhantaṃ lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati.
Ñāteyyantiādīsu ñātabbaṃ, daṭṭhabbaṃ, pattabbanti attho.
      Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa
kathito. So pana attano pañhena saddhiṃ satthu byākaraṇaṃ sametīti saññāya
sampahaṃsanto 2- acchariyantiādimāha.
      Daḷhadhammoti 3- daḷhadhanu, uttamappamāṇena dhanunā samannāgato.
Dhanuggahoti dhanuācariyo. Susikkhitoti dvādasa 6- vassāni dhanusippaṃ sikkhito.
Katahatthoti usabhappamāṇepi bālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katupāsanoti
katasarakkhepo dassitasipPo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya.
Yāvatā so tālacchāyaṃ atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti
attano javasampattiṃ dasseti.
@Footnote: 1 cha.Ma., i. evamevaṃ               2 cha.Ma., i. pasaṃsanto
@3 cha.Ma. daḷhadhammāti                4 cha.Ma. dasa dvādasa



The Pali Atthakatha in Roman Character Volume 11 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=11&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2904&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2904&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]