ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 119.

       Uccāvacāti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha
pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ
atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti
cutubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmāti catsso upamā
āgatā. Tattha subhoti sundaro. Jātimāti jātisampanno. Suparikammakatoti
dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale ṭhapito. 1- Evamevanti
ratkambale nikkhittamaṇī viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhanti 2-
atirekapañcasuvaṇṇena katapilandhanaṃ. Taṃ hi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadanti
mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā paṭhaviyaṃ paviṭṭhe
suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena kataṃ pilandhanantipi attho.
Dakkhakammāraputtaukkāmukhasukusalasampahaṭaṭhanti sukusalena kammāraputtena ukakāmukhe
pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge 3- akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ.
       Viddheti dūribhūte. Deveti ākāse. Nabhaṃ abbhussakkamānoti 4- ākāsaṃ
abhilaṅghanto. Iminā taruṇasuriyabhāvo dassito. Soratoti soraccena samannāgato.
Dantoti nibbisevano. Satthuvaṇṇabhatoti satthārā ābhatavaṇṇo. Satthā hi
aṭṭhaparisamajjhe nisīditvā "sevatha bhikkhave sāriputtamoggallāne"ti ādinā 5-
nayena therassa vaṇṇaṃ āharati. Thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatīti
parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti,
divase 6- vetanaṃ gantvā 7- ṭhitapuriso viya kālaṃ pana pattheti, olokento
tiṭṭhatīti attho. Tenāha:- 8-
            "nābhinandāmi  maraṇaṃ         nābhinandāmi jīvitaṃ.
             Kālaṃ ca pāṭikaṅkhāmi        nibbisaṃ bhatako yathā"ti. 9- Navamaṃ.
@Footnote: 1 cha.Ma., i. paṇḍukambale nikkhittoti rattakambale ṭhapito     2 ka. nekkhanti
@3 Ma. upari. 14/360/311 dhātuvibhaṅgasutta  4 ka. abbhussukkamāno....
@5 Ma. upari. 14/371/316 saccavibhaṅgasutta  6 cha.Ma., i. divasasaṅkhepaṃ, Sī. divase
@divase  7 cha.Ma., i. gahetvā  8 cha.Ma., i. tenevāha
@9 khu. thera. 26/1002/397 sāriputtatheragāthā



The Pali Atthakatha in Roman Character Volume 11 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=11&page=119&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3117&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3117&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]