ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 130.

Gacchāmi dhammañca bhikkhusaṃghañcāti bhagavantañca dhammañca saṃghañcāti 1- imaṃ ratanattayaṃ
saraṇaṃ gacchāmi. Upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā "upāsako
ayan"ti evaṃ dhāretu, jānātūti attho. Ajjataggeti ajjataṃ ādiṃ katvā.
Ajjadaggeti vā pāṭho, dakāro padasandhikaro, ajja aggaṃ katvāti attho.
Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ
tīhi saraṇagamanehi saraṇagataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretūti ayamettha
saṅkhepo, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasutte
sabbākārena vuttoti. Paṭhamaṃ.
                         2. Purissuttavaṇṇanā
      [113] Dutiye abhivādetvāti purimasutte saraṇagatattā idha abhivādesi.
Ajjhattanti niyakajjhattaṃ, attano santāne uppajjantīti attho. Lobhādīsu
lubbhanalakkhaṇo lobho, dussanalakkhaṇo doso, muyhanalakkhaṇo moho. 2- Hiṃsantīti
viheṭhenti nāsenti vināsenti. Attasambhūtāti attani sambhūtā. Tacasāraṃva
sapphalanti 3- yathā tacasāraṃ veḷuṃ vā naḷaṃ vā attano phalaṃ hiṃsati vināseti,
evaṃ hiṃsanti vināsentīti. Dutiyaṃ.
                        3. Jarāmaraṇasuttavaṇṇanā
      [114] Tatiye aññatra jarāmaraṇāti jarāmaraṇato mutto nāma atthīti
pucchati. Khattiyamahāsālāti khattiyamahāsālā nāma mahāsārappattā khattiyā.
Yesaṃ hi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā
vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā
nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho
vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā
@Footnote: 1 cha.Ma., i. bhikkhusaṃghañcāti        2 cha.Ma. mohoti
@3 cha.Ma., i. samphalanti, ka. vaṃsaphalanti



The Pali Atthakatha in Roman Character Volume 11 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=11&page=130&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3392&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3392&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]