ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 143.

Pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ "asuci eso
puggalo"ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhā
kathitaṃ parammukhā kathitena, parammukhā kathitañca sammukhā kathitena, tasmā kathentena
sakkā sucibhāvo jānitunti pakāsento evamāha.
        Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu
upaddavesu gahetabbagahaṇaṃ kattabbakiccaṃ apassanto 1-  andhakāraṃ gharaṃ 1- paviṭṭho
viya carati. Tenāha āpadāsu kho mahārāja thāmo veditabboti. Sākacchāyāti
saṅkathāya. Duppaññassa hi kathā udake geṇḍuko 2- viya upalavati, paññavato
kathentassa paṭibhāṇaṃ anantaṃ 3- hoti. Udakavipphanditeneva hi maccho khuddako vā
mahanto vāti ñāyati. Ocarakāti heṭṭhā carakā. Carā 4- hi pabbatamatthakena
carantāpi heṭṭhā carakāva honti. Ocaritvāti avacaritvā vīmaṃsitvā, taṃ taṃ
pavattiṃ ñatvāti attho. Rajojallanti rajañca jallañca. Vaṇṇarūpenāti vaṇṇasaṇṭhānena.
Ittaradassanenāti lahukadassanena. Viyañjanenāti parikkhārabhaṇḍakena.
Paṭirūpako mattikakuṇḍalovāti suvaṇṇakuṇḍalapaṭirūpako mattikakuṇḍalova.
Lohaḍḍhamāsoti lohamāsako. 5- Paṭhamaṃ.
                        2. Pañcarājasuttavaṇṇanā
       [123] Dutiye rūpāti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ agganti etaṃ
   kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yatoti  yadā.
Manāpapariyantanti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni
puggalamanāpaṃ sammatimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ
hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍupādāpi iṭṭhā
honti kantā manāpā, majjhimapadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni
iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ
sammatimanāpaṃ.
@Footnote: 1-1 cha.Ma., i. advāragharaṃ     2 cha.Ma., i. geṇḍu   3 cha.Ma. anantaraṃ
@4 ka. cārā, Sī., i. corā    5 cha.Ma. lohaḍḍhamāsako



The Pali Atthakatha in Roman Character Volume 11 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=11&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3729&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3729&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]