ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 146.

      Bhattābhihāre sudaṃ bhāsatīti kathaṃ bhāsati? bhagavatā anusiṭṭhiniyāmena.
Bhagavā hi naṃ evaṃ anusāsi "māṇava imaṃ pattaṃ pana dhova pattaṭṭhāne 1- mā
avaca, rañño bhuñajanaṭṭhāne ṭhatvā paṭhamapiṇaḍādīsu ca 2- avatvā avasānapiṇḍe
gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati, atha rañño hatthesu
dhotesu cāṭiṃ 3- apanetvā sitthāni gaṇetvā tadūpikaṃ bayañjanaṃ ñatvā punadivase
tāvattake taṇḍule hāreyyāsi, pātarāse 4- vatvā sāyamāse mā vadeyyāsī"ti.
So sādhūti paṭisuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse
bhagavatā 5- anusiṭṭhiniyāmena gāthaṃ abhāsi. Rājā dasabalassa vacanaṃ saritvā
bhattapiṇḍaṃ cāṭiyaṃyeva 6- chaḍḍesi. Rañño hatthesu dhotesu cāṭiṃ 3- apanetvā
sitthāni gaṇetvā 7- punadivaseva tattake taṇḍule hariṃsu.
        Nāḷikodanaparamatāya saṇṭhāsīti so kira māṇavo divase divase
tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi
"rājā kittakaṃ bhuñjatī"ti. So "nāḷikodanan"ti āha. Vaṭṭissati ettāvatā
purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva
saṇṭhāti. 8- Diṭṭhadhammikena ceva atthena samparāyikena cāti ettha sallikhitasarīratā
diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgannāma
hotīti. Tatiyaṃ.
                       4. Paṭhamasaṅgāmasuttavaṇṇanā
      [125] Catutthe vedehiputtoti vedehīti paṇḍitādhivacanametaṃ, paṇḍitatitthiyā
puttoti attho. Caturaṅgininti hatthiassarathapattisaṅkhātehi catūhi aṅgehi
samannāgataṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Saṅgāmesunti
yujjhiṃsu. Kena kāraṇena? mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ
rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno. Ajātasattunā ca
pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā
@Footnote: 1 cha.Ma., i. imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne    2 cha.Ma., i. paṭhamapiṇḍādīsupi
@3 cha.Ma., i. pātiṃ  4 cha.Ma., i. pātarāse ca 5 cha.Ma., i. bhagavato  6 cha.Ma. pātiyaṃyeva
@7 cha.Ma., i. gaṇetvā tadupiyaṃ byañjanaṃ ñatvā     8 cha.Ma., i. saṇṭhāsi



The Pali Atthakatha in Roman Character Volume 11 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=11&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3807&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3807&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]