ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 147.

Pasenadikosalo "ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo"ti
tassatthāya aṭṭaṃ karoti. Ajātasattupi "mayhaṃ mātu santako"ti iti 1- tassa
gāmassatthāya dvepi mātulabhāgineyyā yujjhiṃsu.
       Pāpā devadattādayo mittā assāti pāpamitto. Tevassa 2- sahāyāti
pāpasahāyo. Tesvevassa cittaṃ ninnaṃ sampavaṅkanti pāpasampavaṅko. Pasenadikosalassa 3-
sāriputtattherādīnaṃ vasena kalyāṇamittāditā veditabbā. Dukkhaṃ
sessatīti 4- jitāni hatthiādīni anusocanto dukkhaṃ sayissati. 5- Idaṃ bhagavā
puna tassa jayakāraṇaṃ disvā āha. Jayaṃ veraṃ pasavatīti jinanto veraṃ pasavati,
veripuggale 6-  labhati. Catutthaṃ.
                       5. Dutiyasaṅgāmasuttavaṇṇanā
       [126] Pañcame abbhuyyāsīti parājaye garahappatto "ārāmaṃ gantvā
bhikkhūnaṃ kathāsallāpaṃ suṇathā"ti 7- rattibhāge buddharakkhitena nāma vuḍḍhapabbajitena
dhammarakkhitassa vuḍḍhapabbajitassa "sace rājā imañca upāyaṃ katvā gaccheyya,
puna jineyyā"ti vuttajayakāraṇaṃ sutvā abhiuyyāsi.
       Yāvassa upakappatīti yāva tassa upakappati sayhaṃ hoti. Yadā caññeti yadā
caññe. 8- Vilumpantīti taṃ vilumpitvā ṭhitapuggalaṃ vilumpanti. Vilumpatīti 9-
vilumpiyati. Ṭhānañhi maññatīti "kāraṇan"ti hi maññati. Yadāti yasmiṃ kāle.
Jetāraṃ labhate jayanti jayanto puggalo pacchā jetārampi labhati. Rosetāranti
ghaṭetāraṃ. Rosakoti ghaṭako. 10- Kammavivaṭṭenāti kammapariṇāmena, tassa
vilumpanakammassa vipākadānena. So vilutto vilumpatīti so vilumpako vilumpiyati.
Pañcamaṃ.
                        6. Mallikāsuttavaṇṇanā
      [127] Chaṭṭhe upasaṅkamīti mallikāya deviyā gabbhavuṭṭhānakāle pasūtigharaṃ 11-
paṭijaggāpetvā ārakkhaṃ datvā upasaṅkami. Anattamano ahosīti "duggatakulassa
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati     2 cha.Ma. teyevassa  3 cha.Ma. pasenadissa
@4 cha.Ma. setīti   5 Ma. sayati   6 cha.Ma., i. veripuggalaṃ  7 cha.Ma., i. suṇāthāti
@8 cha.Ma., i. aññe  9 cha.Ma. viluppatīti  10 cha.Ma., i. ghaṭṭako   11 cha.Ma. sūtigharaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 147. http://84000.org/tipitaka/read/attha_page.php?book=11&page=147&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3834&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3834&pagebreak=1#p147


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]