ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 148.

Me dhītu mahantaṃ issariyaṃ dinnaṃ, sace puttaṃ alabhissa, mahantaṃ sakkāraṃ addhā
gamissa, 1- tato dāni parihīnā"ti anattamano ahosi. Seyyāti dandhapaññasamā
elamūgaputtato ekaccā itthīyeva seyyā. Posāti posehi. Janādhipāti
janādhiparājānaṃ 2- ālapati. Sassudevāti sassusassuradevatā. Disampatīti disājeṭṭhaka.
Tādisā subhariyāti 3- tādisāya subhariyāya. Chaṭṭhaṃ.
                      7. Paṭhamaappamādasuttavaṇṇanā
      [128]  Sattame samadhiggayhāti samadhiggaṇhitvā, ādiyitvāti attho.
Appamādoti kārāpakaappamādo. Samodhānanti samaavadhānaṃ upakkhepaṃ. Evameva
khoti hatthipadaṃ viya hi kārāpakaappamādo, sesapadajātāni viya avasesā catubhūmikā 4-
kusaladhammā. Te hatthipade sesapadāni viya appamāde samodhānaṃ gacchanti,
appamādassa anto parivattanti. Yathā ca hatthipadaṃ sesapadānaṃ aggaṃ seṭṭhaṃ
mahantaṃ, 5- evaṃ appamādo sesadhammānanti dasseti. Mahaggatalokuttaradhammānampi
hesa paṭilābhakaṭṭhena lokiyopi samāno aggova hoti.
      Appamādaṃ pasaṃsantīti "etāni āyuādīni patthayantena appamādova
kattabbo"ti appamādameva pasaṃsanti. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ
pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho.
Atthābhisamayāti atthapaṭilābhā. Sattamaṃ.
                      8. Dutiyaappamādasuttavaṇṇanā
      [129] Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo
kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassa. 6- Kiñcāpi hi dhammo
sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ
pūreti bhesajjaṃ viya vaḷañjentassa na itarassāti. Tenetaṃ vuttaṃ. Dhammoti cettha
desanādhammo veditabbo.
@Footnote: 1 cha.Ma., i. adhigamissa   2 cha.Ma., i. janādhibhuṃ rājānaṃ, Sī. janābhibhuṃ rājānaṃ
@3 cha.Ma., i. subhagiyāti   4 cha.Ma. catubhūmakā    5 cha.Ma.,i. ayaṃ pāṭho na dissati
@6 cha.Ma., i.pāpamittassāti    * cha.Ma. kalyāṇamittasutta....



The Pali Atthakatha in Roman Character Volume 11 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=11&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3861&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=3861&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]