ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 154.

      Varametantiādi vippaṭisārassa uppannākārassa dassanaṃ. Bhātu ca pana
ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesīti tadā kirassa avibhatteyeva
kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva
saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā
vadanti "ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santakan"ti. So tesaṃ
kathaṃ gahetvā "ayandāni 1- mayhan"tiādīni 2- katheti.
       Athassa cūḷapitā cintesi "ayaṃ dārako idāneva evaṃ katheti, 3-
mahallakakāle kuṭumbaṃ majjhe chindāpeyya, 4-  idānevassa kattabbaṃ karissāmī"ti
ekadivasaṃ vāsiṃ ādāya "ehi putta araññaṃ gacchāmā"ti taṃ araññaṃ netvā
viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ
sandhāyetaṃ vuttaṃ. Sattakkhattunti satta vāre. Pubbapacchimacetanāvasena cettha
attho veditabbo. Ekapiṇḍapātadānasmiṃ hi ekāva cetanā dve paṭisandhiyo
na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule
nibbatto. Purāṇanti paccekabuddhassa dinnapiṇḍapātacetanākammaṃ.
       Pariggahanti pariggahitavatthu. Anujīvinoti ekaṃ mahākulaṃ nissāya
paṇṇāsampi saṭṭhīpi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbannādāya
gantabbanti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhepagāminanti 5-
sabbametaṃ nikkhepasabhāvaṃ, 6- pariccajitabbasabhāvamevāti attho. Dasamaṃ.
                           Dutiyo vaggo.
                           ----------
@Footnote: 1 cha.Ma. ayaṃ dāso, Sī. ayaṃ dāsī   2 cha.Ma. mayhaṃ santakantiādīni   3 cha.Ma. kathesi
@4 cha.Ma., i. bhindāpeyya  5 cha.Ma. sabbaṃ nikkhippagāminanti
@6 cha.Ma. nikkhippasabhāvaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=11&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4018&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4018&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]