ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 156.

       Akkosatīti  dasahi akkosavatthūhi akkosati. Paribhāsatīti "kasmā tiṭṭhatha,
kiṃ tumhehi amhākaṃ kasikammādīni katānī"tiādīhi paribhavavacanehi paribhāsati.
Rosetīti ghaṭeti. 1- Abyaggamanasoti ekaggacitto. Paṭhamaṃ.
                        2. Ayyikāsuttavaṇṇanā
      [133] Dutiye jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā. Mahallikāti
jātimahallikā. Addhagatāti addhaṃ dīghakālaṃ 2- atikkantā. Vayoanuppattāti
pacchimavayaṃ sampattā. Piyā manāpāti rañño kira mātari matāya ayyikānaṃ
mātiṭṭhāne 3- ṭhatvā paṭajaggi, tenassa ayyikāya balavapemaṃ uppajji. Tasmā
evamāha. Hatthiratanenāti satasahassagghaniko 4- hatthī satasahassagghanikena alaṅkārena
alaṅkato hatthiratanaṃ nāma. Assaratanepi eseva nayo. Gāmavaropi satasahassuṭṭhānagāmova.
Sabbāni tāni bhedanadhammānīti tesu hi kiñci kayiramānameva 5- bhijjati,
kiñci katavayositaṃ 6- cakkato anapanītameva, kiñci apanetvā bhūmiyaṃ ṭhapitamattaṃ, kiñci
tato paraṃ, evameva sattesupi koci paṭisandhiṃ gahetvā marati, koci muḷhagabbhāya
mātari mātu kucchito anikkhantova, koci nikkhantamatto, koci tato paranti.
Tasmā evamāha. Dutiyaṃ.
        Tatiye sabbaṃ uttānatthameva.
                       4. Issatthasuttavaṇṇanā *-
      [135] Catutthassa atthuppattiko nikkhePo. Bhagavato kira paṭhamabodhiyaṃ
mahālābhasakkāro udapādi bhikkhusaṃghassa ca. Titthiyā hatalābhasakkārā hutvā kulesu
evaṃ kathentā vicaranti:- "samaṇo gotamo evamāha `mayhameva dānaṃ dātabbaṃ,
na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ
sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ.
Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan'ti,
@Footnote: 1 cha.Ma. rosakoti ghaṭṭako  2 cha.Ma., i. cirakālaṃ  3 cha.Ma., i. ayyikāmātuṭṭhāne
@4 cha.Ma., i. satasahassagghanako 5 cha.Ma., i. kariyamānameva  6 cha.Ma., i. katapariyositaṃ
@* cha.Ma. issattasuttavaṇaṇanā



The Pali Atthakatha in Roman Character Volume 11 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=11&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4069&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]