ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 162.

Sammāvāyāmasatisamādhayo, paññāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayanti
imaṃ aṭṭhaṅgikaṃ ariyamaggaṃ bodhatthāya bhāvento. Ettha ca bodhāyāti maggatthāya.
Yathā hi  yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na aññaṃ kiñci
karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha "maggaṃ bodhāya bhāvayan"ti.
Paramaṃ suddhinti arahattaṃ. Nīhatoti tvaṃ mayā nīhato parājito. Paṭhamaṃ.
                        2. Nāgasuttavaṇṇanā *-
     [138]  Dutiye rattandhakāratimisāyanti rattiṃ 1- andhabhāvakaraṇe 2- mahātame
caturaṅgatamasi. Ajjhokāse nisinno hotīti gandhakuṭito nikkhamitvā caṅkamakoṭiyaṃ
pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvā padhānaṃ pariggaṇhamāno nisinno hoti.
        Nanu ca tathāgatassa abhāvito vā maggo appahīnā vā kilesā
appaṭividdhaṃ vā akuppaṃ asacchikato vā nirodho natthi, kasmā evamakāsīti?
anāgate kulaputtānaṃ aṅkusatthaṃ. "anāgate 3- kulaputtā mayā gatamaggaṃ āvajjitvā
ajjhokāse vāsaṃ vasitabbaṃ maññamānā padhānakammaṃ karissantī"ti sampassamāno
satthā evamakāsi. Mahāti mahanto. Ariṭṭhakoti kāḷako. Maṇīti pāsāṇo.
Evamassa sīsaṃ hotīti evaṃ 4- tassa kāḷavaṇṇakūṭāgārappamāṇamahāpāsāṇasadisaṃ
sīsaṃ hoti.
          Subhāsubhanti dīghamaddhānaṃ saṃsaranto sundarāsundaraṃ vaṇṇaṃ katvā āgatosīti
vadati. Athavā saṃsaranti saṃsaranto āgacchanto. Dīghamaddhānanti vasavattiṭṭhānato
yāva uruvelāya 5- dīghamaggaṃ, pure bodhiyā ca 6- chabbassāni dukkarakārikasamayasaṅkhātaṃ
dīghakālaṃ. Vaṇṇaṃ katvā subhāsubhanti sundarañca asundarañca nānappakāraṃ vaṇṇaṃ
katvā anekavāraṃ mama santikaṃ āgatosīti attho. So kira vaṇṇo nāma natthi,
yena vaṇṇena māro vibhiṃsakatthāya 7- bhagavato santikaṃ na āgatapubbo. Tena naṃ
bhagavā evamāha. Alante tenāti alaṃ tuyhaṃ etena māravibhiṃsakadassanabyāpārena.
                              Dutiyaṃ.
@Footnote: 1 Sī., i. ratti     2 cha.Ma. andhabhāvakārake        3 cha.Ma. anāgatehi
@4 cha.Ma., i. evarūpaṃ   5 Ma. uruvelā             6 cha.Ma., i. vā
@7 i. vihiṃsakatthāya       * cha.Ma. hatthirājavaṇṇasuttavaṇṇanā



The Pali Atthakatha in Roman Character Volume 11 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=11&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4225&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4225&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]