ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 164.

Pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni
pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ.
Desanāya pana catuppadikāya gāthāya tāva paṭhamapado 1- ādi. Dutiyatatiyā majjhaṃ,
catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapado 1- ādi, avasānapado 1-
pariyosānaṃ, sesā 2- majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, "idamavocā"ti
pariyosānaṃ, sesaṃ majjhaṃ. Anekaanusandhikassa majjhe bahūpi anusandhimeva 3- nidānaṃ
ādi, "idamavocā"ti pariyosānaṃ.
        Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva
padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti
nirūpakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahasāsanabrahmacariyaṃ. Pakāsethāti
āvikarotha.
        Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā
paṭicchannā viya catuppadikagāthāpariyosāne arahattappattasamatthā sattā 4- santīti
attho. Assavanatāti assavanatāya. Parihāyantīti alābhaparihāniyā dhammato
parihāyanti. Senānigamoti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo,
sujātāya vā pitu senānigamo. 5- Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā
pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana
jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ
upasaṅkamissāmi. 6- Upasaṅkamīti 7- "ayaṃ samaṇo gotamo mahāyuddhaṃ viya 8- `mā ekena
dve agamittha, dhammaṃ desethā'ti saṭṭhī jane uyyojeti, imasmiṃ pana ekasmiṃpi
dhammaṃ desente mayhaṃ cittassa sātaṃ 9- natthi, evaṃ bahūsu desentesu kuto
bhavissati, paṭibāhāmi nan"ti cintetvā upasaṅkami. Pañcamaṃ.
@Footnote: 1 cha.Ma., i......pādo     2 cha.Ma., i. avasesā    3 cha.Ma., i. anusandhi majjhameva
@4 cha.Ma., i. arahattaṃ pattuṃ samatthā     5 cha.Ma., i. senānī nāma nigamo
@6 cha.Ma., i. upasaṅkamissāmīti         7 cha.Ma., i. tenupasaṅkamīti
@8 cha.Ma., i, mahāyuddhaṃ vicārento viya       9 cha.Ma., i. cittassādaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=11&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4277&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4277&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]