ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 169.

Paṭigho uppajjati. Iti dhammakathiko anurodhavirodhesu sajjati nāma. Tuvaṃ evaṃ mā
sajjitthāti 1- vadati. Yadaññamanusāsatīti yaṃ aññaṃ anusāsati, taṃ. Sambuddho
hitānukampī hitena anukampati. Yasmā ca hitānukampī, tasmā anurodhavirodhehi
vippamutto tathāgatoti. Catutthaṃ.
                         5. Mānasasuttavaṇṇanā
       [151] Pañcame ākāse carantepi bandhatīti antalikkhacaro. Pāsoti
rāgapāso. Mānasoti manasampayutto. Pañcamaṃ.
                         6. Puttasuttavaṇṇanā
       [152] Chaṭṭhe pañcannaṃ upādānakkhandhānaṃ upādāyāti pañca
upādānakkhandhe ādiyitvā, sabhāvasāmaññalakkhaṇavasena nānappakārato vibhajitvā
dassento. Sandassetīti khandhānaṃ sabhāvalakkhaṇādīni dasseti. Samādapetīti
gaṇhāpeti. Samuttejetīti samādānamhi ussāhaṃ janeti. Sampahaṃsetīti paṭividdhaguṇena
vodāpeti jotāpeti. Aṭṭhikatvāti  2- atthikatvā, 3- "ayanno adhigantabbo
attho"ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasikatvāti citte
ṭhapetvā. Sabbacetaso 4- samannāharitvāti sabbena tena kammakārakacittena
samannāharitvā. Ohitasotāti ṭhapitasotā. Abbhokāse nikkhittāti otāpanatthāya
ṭhapitā.
        Rūpaṃ vedayitaṃ saññanti 5- ete rūpādayo tayo khandhe. 6- Yañca saṅkhatanti
iminā saṅkhārakkhandho gahito. Evaṃ tattha virajjatīti "eso ahaṃ na homi,
etaṃ mayhaṃ na hotī"ti passanto evaṃ tesu khandhesu virajjati. Khemattanti khemībhūtaṃ
attabhāvaṃ. Iminā phalakkhaṇaṃ 7- dasseti. Anvesanti bhavayonigatiṭhitisattāvāsasaṅkhātesu
sabbaṭṭhānesu pariyesamānā. Nājjhagāti na passīti. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma. lajjittho  2 cha.Ma. aṭṭhiṃ katvā  3 cha.Ma. atthikaṃ katvā  4 cha.Ma. sabbacetasā
@5 cha.Ma. saññāti     6 cha.Ma. khandhā      7 Sī. phalalakkhaṇaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 169. http://84000.org/tipitaka/read/attha_page.php?book=11&page=169&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4409&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4409&pagebreak=1#p169


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]