ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 170.

                       7. Āyatanasuttavaṇṇanā *-
     [153] Sattame phassāyatanānanti sañjātisamosaraṇaṭṭhena chadvārikassa
phassassa āyatanānaṃ. Bhayabheravaṃ saddanti meghadundubhiasanipātasaddasadisaṃ bhayajanakaṃ
saddaṃ. Paṭhavī maññe udrīyatīti 1- ayaṃ mahāpaṭhavī paṭapaṭasaddaṃ kurumānā viya
ahosi. Ettha loko vimucchitoti etesu chasu ārammaṇesu loko adhimucchito.
Māradheyyanti mārassa ṭhānabhūtaṃ tebhūmikavaṭṭaṃ. 2- Sattamaṃ.
                         8. Piṇḍasuttavaṇṇanā
      [154] Aṭṭhame pāhunakāni bhavantīti tathārūpe nakkhatte tattha tattha
pesetabbāni pahonakāni 3- bhavanti. Āgantukapaṇṇākāradānāni vā. Sayaṃ
caraṇadivaso 4- kira so. Samavayajātigottā kumārakā tato tato sannipatanti.
Kumārikāyopi attano attano vibhavānurūpena alaṅkatā tahaṃ tahaṃ vicaranti. Tatra
kumārikāyopi yathārucitānaṃ kumārakānaṃ paṇṇākāraṃ pesenti, kumārakāpi kumārikānaṃ
aññasmiṃ asati antamaso mālāgulenapi parikkhipanti. Anvāviṭṭhāti anuāviṭṭhā.
Taṃdivasaṃ kira pañcasatā kumārikāyo uyyānakīḷaṃ gacchantiyo paṭipathe satthāraṃ disvā
mandapūvaṃ 5- dadeyyuṃ, satthā tāsaṃ dānānumodanatthaṃ pakiṇṇakadhammadesanaṃ deseyya,
desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhaheyyuṃ, māro tāsaṃ sampattiyā
antarāyaṃ karissāmīti anvāvisi. Pāliyaṃ pana mā samaṇo gotamo piṇḍamalatthāti.
Ettakaṃyeva vuttanti.
       Kiṃ pana satthā mārāvaṭṭanaṃ ajānitvā paviṭṭhoti. Āma ajānitvā.
Kasmā? anāvajjanakatāya. Buddhānaṃ hi "asukaṭṭhāne bhattaṃ labhissāma, na
Labhissāmā"ti āvajjanaṃ ananucchavikaṃ. Paviṭṭho pana manussānaṃ upacārabhedaṃ
disvā "kiṃ idan"ti āvajjento ñatvā "āmisatthaṃ mārāvaṭṭanaṃ bhindituṃpi
ananucchavikan"ti abhinditvāva nikkhanto.
@Footnote: 1 cha.Ma. undrīyati  2 cha.Ma. tebhūmakavaṭṭaṃ   3 cha.Ma., i. pāhunakāni
@4 cha.Ma. caraṇadivase  5 cha.Ma. chaṇapūvaṃ  * cha.Ma. chaphassāyatanasutta....



The Pali Atthakatha in Roman Character Volume 11 Page 170. http://84000.org/tipitaka/read/attha_page.php?book=11&page=170&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4433&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4433&pagebreak=1#p170


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]