ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 171.

       Upasaṅkamīti amittavijayena viya tuṭṭho sakalagāme kaṭacchumattampi bhattaṃ
alabhitvā gāmato nikkhamantaṃ bhagavantaṃ gāmiyamanussavesena upasaṅkami. Tathāhaṃ
karissāmīti idaṃ yo 1- musā bhāsati. Evaṃ kirassa ahosi "mayā evaṃ vutte puna
pavisati, 2- atha naṃ gāmadārakā  `sakalagāme caritvā kaṭacchubhikkhaṃpi alabhitvā gāmato
nikkhamma puna paviṭṭhosī'tiādīni vatvā upphaṇḍessantī"ti. 3- Bhagavā pana "sacāyaṃ
maṃ evaṃ viheṭhessati, muddhamasseva sattadhā phalessatī"ti tasmiṃ anukampāya
apavisitvā gāthādvayamāha.
       Tattha pasavīti janesi uppādesi. 4- Āsajjāti āsādetvā  ghaṭetvā.
Na me pāpaṃ vipaccatīti mama pāpaṃ na vipaccati. Nipphalaṃ etanti kiṃ nu tvaṃ
evaṃ maññasi, mā evaṃ maññasi, 5- atthi tayā katassa pāpassa phalanti dīpeti.
Kiñcananti maddituṃ samatthaṃ rāgakiñcanādikilesajātaṃ. Ābhassarā yathāti yathā
ābhassarā devā sappītikajjhānena yāpentā pītibhakkhā nāma honti, evaṃ
bhavissāmāti. Aṭṭhamaṃ.
                         9. Kassakasuttavaṇṇanā
        [155] Navame nibbānapaṭisaṃyuttāyāti nibbānaṃ apadisitvā pavattāya.
Haṭahaṭakesoti purimakese pacchato, pacchimakese purato, vāmapassakese dakkhiṇato,
dakkhiṇapassakese vāmato haritvā 6- vippakiṇṇakeso. Mama cakkhusamphassa-
viññāṇāyatananti cakkhuviññāṇena sampayutto cakkhusamphassopi viññāṇāyatanaṃpi
mamevāti. Ettha ca cakkhusamphassena viññāṇasampayuttakā dhammā gahitā,
viññāṇāyatanena sabbānipi cakkhudvāre uppannāni āvajjanādīni viññāṇāni.
Sotadvārādīsupi eseva nayo. Manodvāre pana manoti sāvajjanakaṃ bhavaṅgacittaṃ.
Dhammāti ārammaṇadhammā. Manosamphassoti āvajjanena 7- bhavaṅgena sampayuttaphasso.
Viññāṇāyatananti javanacittaṃ tadārammaṇaṃpi vattati.
@Footnote: 1 cha.Ma., i. so    2 cha.Ma., i. pavisissati    3  cha.Ma., i. uppaṇḍessanti
@4 cha.Ma. nipphādesi  5 cha.Ma. maññi
@6 cha.Ma. pharitavā pharitvā, Sī., i. pasāritvā pasāritvā  7 cha.Ma. sāvajjanena



The Pali Atthakatha in Roman Character Volume 11 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=11&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4458&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4458&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]