ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 172.

       Taveva pāpima cakkhunti yaṃ loke timirakārādīhi upaddutaṃ anekarogāyatanaṃ
upakkaṃ vipakkaṃ antamaso kāṇacakkhupi sabbantaṃ taveva bhavati. Rūpādīsupi eseva
nayo.
       Yaṃ vadantīti yaṃ bhaṇḍakaṃ "mama idan"ti vadanti. Ye vadanti mamanti cāti
ye  ca puggalā "maman"ti vadanti. Ettha ce te mano atthīti etesu ca
ṭhānesu yadi cittaṃ atthi. Na me samaṇa mokkhasīti samaṇa mayhaṃ visayā 1- na
muccissasi. Yaṃ vadantīti yaṃ bhaṇḍakaṃ vadanti, na taṃ mayhaṃ. Ye vadantīti yepi
puggalā evaṃ vadanti, na te ahaṃ. Na me maggampi dakkhasīti bhavayonigatiādīsu
mayhaṃ gatamaggaṃpi na passasi. Navamaṃ.
                         10. Rajjasuttavaṇṇanā
        [156] Dasame ahanaṃ aghāṭayanti ahanantena aghāṭentena. Ajinaṃ
ajāpayanti parassa dhanajāniṃ akarontena akārentena. 2- Asocaṃ asocāpayanti
asocentena 3- asocayantena. 4- Iti bhagavā adhammikarājūnaṃ rajje vijite
daṇḍakarapīḷite manusse disvā kāruññavasena evaṃ cintesi. Upasaṅkamīti "samaṇo gotamo
`sakkā nukho rajjaṃ kāretun'ti cintesi, rajjaṃ kāretukāmo bhavissati, rajjaṃ ca
nāmetaṃ pamādaṭṭhānaṃ, rajjaṃ kārente sakkā otāraṃ labhituṃ, gacchāmi ussāhamassa
janessāmī"ti cintetvā upasaṅkami. Iddhipādāti ijjhanakakoṭṭhāsā. Bhāvitāti
vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti
patiṭṭhaṭṭhena vatthukatā. Anuṭṭhitāti avijahitā niccānubaddhā. Paricitāti
sātaccakiriyāya suparicitā katā issāsassa avirādhitavedhihattho viya. Susamāraddhāti
suṭṭhu samāraddhā paripuṇṇabhāvanā. Adhimucceyyāti cinteyya.
          Pabbatassāti pabbato bhaveyya. Dvittāvāti tiṭṭhatu eko pabbato,
dvikkhattuṃpi tāva mahanto suvaṇṇapabbato ekassa nālaṃ, na pariyattoti attho.
Iti vidvā samañcareti evaṃ jānanto samaṃ careyya. Yatonidānanti dukkhaṃ
@Footnote: 1 cha.Ma. visayato                     2 cha.Ma.,i. akārāpentena
@3 cha.Ma., i. asocantena               4 cha.Ma., i. asocāpayantena



The Pali Atthakatha in Roman Character Volume 11 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=11&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4484&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4484&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]