ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 176.

Aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā
paccavekkhaṇavārā 1- vā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya
āsavakkhayo ca jīvitapariyādānaṃ ca ekakkhaṇeyeva viya paññāyati.
        Samūlaṃ taṇhaṃ abbuyhāti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena
uppāṭetvā. Parinibbutoti anupādisesanibbānena parinibbuto.
        Vivattakkhandhanti parivattakkhandhaṃ. 2- Seyyamānanti 3- uttānaṃ hutvā
sayati. 4- Thero pana kiñcāpi uttānako sayito, tathāpissa dakkhiṇena passena
paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattanti dhūmāyitabhāvaṃ.
Tasmiṃ hi khaṇe dhūmabalāhakā viya timirabalāhakā viya ca uṭṭhahiṃsu. Viññāṇaṃ
samanvesatīti paṭisandhicittaṃ pariyesati. Appatiṭṭhitenāti paṭisandhiviññāṇena
appatiṭṭhitena, appatiṭṭhitakāraṇenāti attho. Veḷuvapaṇḍuvīṇanti veḷuvapakkaṃ
viya paṇḍuvīṇaṃ 5- suvaṇṇamahāvīṇaṃ. Ādāyāti kacche ṭhapetvā. Upasaṅkamīti
"godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho
bhavissāmī"ti khuddakadārakavaṇṇo 6- hutvā upasaṅkami. Nādhigacchāmīti na passāmi.
Sokaparetassāti sokena phuṭṭhassa abhassathāti pādapiṭṭhiyaṃ patitā. Tatiyaṃ.
                     4. Sattavassānubandhasuttavaṇṇanā
      [160] Catutthe satta vassānīti pure bodhiyaṃ chabbassāni, bodhito
pacchā ekaṃ vassaṃ. Otārāpekkhoti "sace samaṇassa gotamassa kāyadvārādīsu
kiñcideva ananucchavikaṃ passāmi, codessāmi nan"ti evaṃ vivaraṃ apekkhamāno.
Alabhamānoti rajareṇumattampi 7- avakkhalinaṃ apassanto. Tenāha:-
         "satta vassāni bhagavantaṃ       anubandhiṃ padāpadaṃ
          otāraṃ nādhigacchissaṃ        sambuddhassa sirīmato"ti. 8-
@Footnote: 1 Ma. paccavekkhaṇā,  2 Sī. parivaṭṭakkhandhaṃ  3 cha.Ma. semānanti, Sī. soppamānanti
@4 cha.Ma., i. sayitaṃ hoti  5 cha.Ma., i. beluvapaṇḍuvīṇanti beluvapakkaṃ viya
@paṇḍuvaṇṇaṃ  6 cha.Ma. khuddakadārakavaṇṇī   7 cha.Ma. rathareṇumattampi
@8 cha.Ma. satīmato..., khu. sutta. 25/449/417 padhānasutta



The Pali Atthakatha in Roman Character Volume 11 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=11&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4586&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4586&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]