ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 177.

Upasaṅkamīti "ajja samaṇaṃ gotamaṃ abhivādetvā āgamissāmī"ti 1- upasaṅkami.
        Jhāyasīti jhāyanto avajjhāyanto 2- nisinnosīti vadati. Vittaṃ nu jīnoti
sataṃ vā sahassaṃ vā jitosi nu. Āgunnu gāmasminti kinnu antogāme
pamāṇātikkantaṃ pāpakammaṃ akāsi, yena aññesaṃ mukhaṃ oloketuṃ avisahanto
apajjhāyanto nisinno 3- araññe vicarasi. Sakkhinti mittabhāvaṃ.
         Palikhāyāti khanitvā. Bhavalobhajappanti bhavalobhasaṅkhātaṃ taṇhaṃ. Anāsavo
jhāyāmīti nittaṇho hutvā dvīhi jhānehi jhāyāmi. Pamattabandhūti māraṃ ālapati.
So hi ye keci loke pamattā, tesaṃ bandhu.
         Sace maggaṃ anubuddhanti yadi tayā 4- maggo anubuddho. Apehīti apayāhi.
Amaccudheyyanti maccuno anokāsabhūtaṃ nibbānaṃ. Pāragāminoti yepi pāraṃ gatā,
tepi pāragāmino. Yepi pāraṃ gantukāmā, tepi pāragāmino.
         Visūkāyikānīti 5- māravisūkāni. Visevitānīti viruddhasevitāni, "appamāyu
manussānaṃ, accayanti ahorattā"ti vutte "dīghamāyumanussānaṃ, nāccayanti
ahorattā"tiādīni paṭilomakāraṇāni. Vipphanditānīti 6- tamhi tamhi kāle
hatthirājavaṇṇasappavaṇṇādidassanāni. Nibbejanīyāti ukkaṇḍanīyā.
          Anupariyagātiādīsu kiñcāpi atītavacanaṃ kataṃ, attho pana vikappavasena
veditabbo. Idaṃ vuttaṃ hoti:- yathā medavaṇṇaṃ pāsāṇaṃ vāyaso disvā
"apettha 7- muduṃ vindeyyāma, api assādo siyā"ti anuparigaccheyya, atha so
tattha assādaṃ alabhitvāva vāyaso eto apakkame, 8- tato pāsāṇā apagaccheyya,
evaṃ mayampi so kāko viya selaṃ gotamaṃ āsajja assādaṃ vā santhavaṃ vā
alabhantā gotamaṃ 9- nibbinditvā apagacchāma. Catutthaṃ.
@Footnote: 1 Sī. atigahetvā āgamissāmīti, cha.Ma. atigahetvā gamissāmīti
@2 Sī., i. apajjhāyanto  3 cha.Ma., i. apajjhāyanto nisinnoti pāṭhā na dissanti
@4 i. tassa  5 ka. visūkāyitānīti   6 Sī.,Ma. vipphanditāni kānici kānicīti
@7 cha.Ma.api nāmettha  8 cha.Ma. apakkameyya   9 cha.Ma. gotamā



The Pali Atthakatha in Roman Character Volume 11 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=11&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4612&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4612&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]