ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 179.

Catusaccadhammaṃ jānitvā. Avitakkajhāyīti avitakkena catutthajjhānena jhāyanto. Na
kuppatītiādīsu dosena na kuppati, rāgena na sarati, mohena na thīno. Imesu
tīsu mūlakilesesu gahitesu diyaḍḍhakilesasahassaṃ gahitameva hoti. Paṭhamapadena vā
byāpādanīvaraṇaṃ gahitaṃ, dutiyena kāmacchandanīvaraṇaṃ, tatiyena thīnaṃ ādiṃ katvā
sesanīvaraṇāni. Iti iminā nīvaraṇappahānenāpi khīṇāsavaṃ dasseti.
         Pañcoghatiṇṇoti pañcadvārikaṃ kilesoghaṃ tiṇṇo. Chaṭṭhanti manodvārikaṃpi
chaṭṭhaṃ kilesoghaṃ atari. Pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni,
chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbāni. Gaṇasaṃghacārīti 1- gaṇe ca saṃghe ca
caratīti satthā gaṇasaṃghacārī nāma. Addhā carissantīti aññepi saddhā bahū janā
ekaṃsena carissanti. Ayanti ayaṃ satthā. Anokoti anālayo.
            Ajchejja nessatīti acchinditvā nayissati, naccurājassa hatthato
acchinditvā nibbānapāraṃ nayissatīti vuttaṃ hoti. Nayamānānanti nayamānesu.
         Selaṃva sirasi ohacca, 2-  pātāle gādhamesathāti mahantaṃ kūṭāgārappamāṇaṃ
silaṃ sīse ṭhapetvā pātāle patiṭṭhagavesanaṃ viya. Khāṇuṃva urasāsajjāti
urasi khāṇuṃ paharitvā viya. Apethāti apagacchatha. Imasmiṃ ṭhāne saṅgītikārā
"idamavocā"ti desanaṃ niṭṭhapetvā daddallamānāti gāthaṃ āhaṃsu. Tattha
daddallamānāti ativiya jalamānā sobhamānā. Āgañchunti āgatā. Panudīti nīhari
tulaṃ bhaṭṭhaṃva mālutoti yathā phalato bhaṭṭhaṃ simbalitūlaṃ vā poṭakitūlaṃ vā vāto
panudati nīharati, evaṃ panudati 3-. Pañcamaṃ.
                           Tatiyo vaggo.
                     Iti mārasaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 gaṇasaṃghavārītipi pāṭho           2 cha.Ma. sirasūhacca     3 cha.Ma., i. panudīti



The Pali Atthakatha in Roman Character Volume 11 Page 179. http://84000.org/tipitaka/read/attha_page.php?book=11&page=179&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4663&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4663&pagebreak=1#p179


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]