ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 180.

                           5. Bhikkhunīyutta
                        1. Āḷavikāsuttavaṇṇanā
      [162] Bhikkhunīsaṃyuttassa paṭhame āḷavikāti āḷaviyaṃ jātā āḷavinagaratoyeva
ca nikkhamma pabbajitā. Andhavananti kassapasammāsambuddhassa cetiye
navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma dhammabhāṇakassa
ariyapuggalassa akkhīni uppāṭetvā tattheva akkhibhedaṃ pattehi pañcahi corasatehi
nivutthattā tato paṭṭhāya "andhavanan"ti saṅkhaṃ gataṃ vanaṃ. Taṃ kira sāvatthito
dakkhiṇapasse gāvutamatte hoti rājārakkhāya guttaṃ. Tattha ca vivekakāmā 1- bhikkhū
ca bhikkhuniyo ca gacchanti. 2- Tasmā ayaṃpi āḷavikā 3- vivekatthinī 4- yena taṃ vanaṃ,
tenupasaṅkami. Nissaraṇanti nibbānaṃ. Paññāyāti paccavekkhaṇañāṇena. Na tvaṃ
jānāsi taṃ padanti tvaṃ etaṃ nibbānapadaṃ vā nibbānagāmimaggapadaṃ vā na
jānāsi. Sattisūlūpamāti vinivijjhanaṭṭhena sattisūlasadisā. Khandhāsaṃ adhikuṭṭhanāti 5-
khandhā tesaṃ adhikuṭṭhanagaṇḍikā. Paṭhamaṃ.
                         2. Somāsuttavaṇṇanā
       [163] Dutiye ṭhānanti arahattaṃ. Durabhisambhavanti duppasahaṃ.
Dvaṅgulapaññāyāti parittapaññāya. Yasmā vā dvīhi aṅgulīhi kappāsavaṭṭiṃ gahetvā
suttaṃ kantanti, tasmā itthī "dvaṅgulapaññā"ti vuccati. Ñāṇamhi vattamānamhīti
phalasamāpattiñāṇe vattamāne. 6- Sammā dhammaṃ vipassatoti catusaccadhammaṃ
vipassantassa, pubbabhāge vā vipassanāya ārammaṇabhūtaṃ khandhapañcakameva. Kiñci vā
pana asmīti aññaṃ vā kiñcanaṃ 7- "ahaṃ asmī"ti taṇhāmānadiṭṭhivasena yassa siyā.
                              Dutiyaṃ.
@Footnote: 1 cha.Ma., i. pavivekakāmā     2 i. āgacchanti    3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. kāyavivekatthinī   5 cha.Ma. adhikuṭṭanāti   6 cha.Ma. pavattamāne
@7 cha.Ma., i. kiñci



The Pali Atthakatha in Roman Character Volume 11 Page 180. http://84000.org/tipitaka/read/attha_page.php?book=11&page=180&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4686&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4686&pagebreak=1#p180


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]