ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 192.

Samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā
abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā.
Katame te sattā bhabbā, ye te sattā na kammāvaraṇena .pe. Ime te
sattā bhabbā"ti. 1- Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena
pariggahetvā "ettakā ettha rāgacaritā ettakā dosamohavitakkasaddhābuddhicaritā"ti
cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.
        Paccabhāsīti paṭi abhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo.
So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā 2- vivaritvā ṭhapitoti
dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu.
Pacchimapadadvaye ayamattho:- ahaṃ hi attano paguṇaṃ sampavattitaṃpi imaṃ paṇītaṃ
uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano
saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.
         Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva
gatoti attho. Gate ca pana tasmiṃ bhagavā "kassa nukho ahaṃ paṭhamaṃ dhammaṃ
deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ, pañcavaggiyānaṃ ca bahūpakārabhāvaṃ ñatvā
tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.
                         2. Gāravasuttavaṇṇanā
      [173] Dutiye udapādīti ayaṃ vitakko pañcame sattāhe udapādi.
Agāravoti aññatarasmiṃ gāravarahito, kiñci garuṭṭhāne aṭṭhapetvāti attho.
Appatissoti patissena rahito, 3- kiñca jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.
          Sadevaketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu
gahitesupi māro nāma vasavattī sabbesaṃ upari saṃvatteti, brahmā nāma
mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷe 4- ālokaṃ pharati. Dvīhi dvīsu .pe.
@Footnote: 1 abhi. vibhaṅga. 35/826-7/417 ñāṇavibhaṅga, khu.paṭi.  31/282-3/131 ñāṇakathā (syā)
@2 i. so hi mayā   3 cha.Ma., i. patissayarahito   4 cha.Ma., i. cakkavāḷasahasse



The Pali Atthakatha in Roman Character Volume 11 Page 192. http://84000.org/tipitaka/read/attha_page.php?book=11&page=192&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4988&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4988&pagebreak=1#p192


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]