ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 201.

Tattha luddenāti dāruṇena. Manussakamyāti manussakāmatāya, manusse
vimocetukāmatāyāti 1- attho.
       Aparasmiṃpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso
ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa
paṭacaro 2- hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthadharo 3-
ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvitaṃ kappesi.
Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha.
         Tattha paṭacaroti antevāsiko, so pana jeṭṭhaantevāsiko ahosi.
Sambuddhimantaṃ vatinaṃ amaññinti "sammā buddhimā vattasampanno ayan"ti taṃ 4-
maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti.
Aññepi 5- jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā
hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti  attho.
Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca evaṃ 6- tvaṃ buddho, tasmā te ayaṃ
jalito ānubhāvo. Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati.
                              Catutthaṃ.
                      5. Aparādiṭṭhisuttavaṇṇanā *-
     [176] Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā
pādakajjhānato vuṭṭhāya "sarīrato jālā nikkhamantū"ti adhiṭṭhahanto adhiṭṭhāna-
cittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma
hoti, tathā samāpajjitvā. Tasmiṃ brahmaloketi kasmā thero tattha agamāsi?
therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ
disvā "aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabban"ti ahosi, tasmā
@Footnote: 1 cha.Ma. viheṭhetukāmatāyāti   2 cha.Ma. baddhacaro antevāsiko    3 cha.Ma. atthacaro
@4 cha.Ma. evaṃ, i. evaṃ taṃ     5 Sī. aññampi  6 cha.Ma. evaṃ-saddo na dissati
@* cha.Ma. aññatarabrahmasutta...



The Pali Atthakatha in Roman Character Volume 11 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=11&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5220&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5220&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]